Sanskrit tools

Sanskrit declension


Declension of विधुरित vidhurita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुरितम् vidhuritam
विधुरिते vidhurite
विधुरितानि vidhuritāni
Vocative विधुरित vidhurita
विधुरिते vidhurite
विधुरितानि vidhuritāni
Accusative विधुरितम् vidhuritam
विधुरिते vidhurite
विधुरितानि vidhuritāni
Instrumental विधुरितेन vidhuritena
विधुरिताभ्याम् vidhuritābhyām
विधुरितैः vidhuritaiḥ
Dative विधुरिताय vidhuritāya
विधुरिताभ्याम् vidhuritābhyām
विधुरितेभ्यः vidhuritebhyaḥ
Ablative विधुरितात् vidhuritāt
विधुरिताभ्याम् vidhuritābhyām
विधुरितेभ्यः vidhuritebhyaḥ
Genitive विधुरितस्य vidhuritasya
विधुरितयोः vidhuritayoḥ
विधुरितानाम् vidhuritānām
Locative विधुरिते vidhurite
विधुरितयोः vidhuritayoḥ
विधुरितेषु vidhuriteṣu