Sanskrit tools

Sanskrit declension


Declension of विधुरीकृत vidhurīkṛta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुरीकृतः vidhurīkṛtaḥ
विधुरीकृतौ vidhurīkṛtau
विधुरीकृताः vidhurīkṛtāḥ
Vocative विधुरीकृत vidhurīkṛta
विधुरीकृतौ vidhurīkṛtau
विधुरीकृताः vidhurīkṛtāḥ
Accusative विधुरीकृतम् vidhurīkṛtam
विधुरीकृतौ vidhurīkṛtau
विधुरीकृतान् vidhurīkṛtān
Instrumental विधुरीकृतेन vidhurīkṛtena
विधुरीकृताभ्याम् vidhurīkṛtābhyām
विधुरीकृतैः vidhurīkṛtaiḥ
Dative विधुरीकृताय vidhurīkṛtāya
विधुरीकृताभ्याम् vidhurīkṛtābhyām
विधुरीकृतेभ्यः vidhurīkṛtebhyaḥ
Ablative विधुरीकृतात् vidhurīkṛtāt
विधुरीकृताभ्याम् vidhurīkṛtābhyām
विधुरीकृतेभ्यः vidhurīkṛtebhyaḥ
Genitive विधुरीकृतस्य vidhurīkṛtasya
विधुरीकृतयोः vidhurīkṛtayoḥ
विधुरीकृतानाम् vidhurīkṛtānām
Locative विधुरीकृते vidhurīkṛte
विधुरीकृतयोः vidhurīkṛtayoḥ
विधुरीकृतेषु vidhurīkṛteṣu