| Singular | Dual | Plural |
Nominative |
विधुरीकृतः
vidhurīkṛtaḥ
|
विधुरीकृतौ
vidhurīkṛtau
|
विधुरीकृताः
vidhurīkṛtāḥ
|
Vocative |
विधुरीकृत
vidhurīkṛta
|
विधुरीकृतौ
vidhurīkṛtau
|
विधुरीकृताः
vidhurīkṛtāḥ
|
Accusative |
विधुरीकृतम्
vidhurīkṛtam
|
विधुरीकृतौ
vidhurīkṛtau
|
विधुरीकृतान्
vidhurīkṛtān
|
Instrumental |
विधुरीकृतेन
vidhurīkṛtena
|
विधुरीकृताभ्याम्
vidhurīkṛtābhyām
|
विधुरीकृतैः
vidhurīkṛtaiḥ
|
Dative |
विधुरीकृताय
vidhurīkṛtāya
|
विधुरीकृताभ्याम्
vidhurīkṛtābhyām
|
विधुरीकृतेभ्यः
vidhurīkṛtebhyaḥ
|
Ablative |
विधुरीकृतात्
vidhurīkṛtāt
|
विधुरीकृताभ्याम्
vidhurīkṛtābhyām
|
विधुरीकृतेभ्यः
vidhurīkṛtebhyaḥ
|
Genitive |
विधुरीकृतस्य
vidhurīkṛtasya
|
विधुरीकृतयोः
vidhurīkṛtayoḥ
|
विधुरीकृतानाम्
vidhurīkṛtānām
|
Locative |
विधुरीकृते
vidhurīkṛte
|
विधुरीकृतयोः
vidhurīkṛtayoḥ
|
विधुरीकृतेषु
vidhurīkṛteṣu
|