Singular | Dual | Plural | |
Nominative |
विधुः
vidhuḥ |
विधू
vidhū |
विधवः
vidhavaḥ |
Vocative |
विधो
vidho |
विधू
vidhū |
विधवः
vidhavaḥ |
Accusative |
विधुम्
vidhum |
विधू
vidhū |
विधून्
vidhūn |
Instrumental |
विधुना
vidhunā |
विधुभ्याम्
vidhubhyām |
विधुभिः
vidhubhiḥ |
Dative |
विधवे
vidhave |
विधुभ्याम्
vidhubhyām |
विधुभ्यः
vidhubhyaḥ |
Ablative |
विधोः
vidhoḥ |
विधुभ्याम्
vidhubhyām |
विधुभ्यः
vidhubhyaḥ |
Genitive |
विधोः
vidhoḥ |
विध्वोः
vidhvoḥ |
विधूनाम्
vidhūnām |
Locative |
विधौ
vidhau |
विध्वोः
vidhvoḥ |
विधुषु
vidhuṣu |