Sanskrit tools

Sanskrit declension


Declension of विधुतत्रिलिङ्ग vidhutatriliṅga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुतत्रिलिङ्गम् vidhutatriliṅgam
विधुतत्रिलिङ्गे vidhutatriliṅge
विधुतत्रिलिङ्गानि vidhutatriliṅgāni
Vocative विधुतत्रिलिङ्ग vidhutatriliṅga
विधुतत्रिलिङ्गे vidhutatriliṅge
विधुतत्रिलिङ्गानि vidhutatriliṅgāni
Accusative विधुतत्रिलिङ्गम् vidhutatriliṅgam
विधुतत्रिलिङ्गे vidhutatriliṅge
विधुतत्रिलिङ्गानि vidhutatriliṅgāni
Instrumental विधुतत्रिलिङ्गेन vidhutatriliṅgena
विधुतत्रिलिङ्गाभ्याम् vidhutatriliṅgābhyām
विधुतत्रिलिङ्गैः vidhutatriliṅgaiḥ
Dative विधुतत्रिलिङ्गाय vidhutatriliṅgāya
विधुतत्रिलिङ्गाभ्याम् vidhutatriliṅgābhyām
विधुतत्रिलिङ्गेभ्यः vidhutatriliṅgebhyaḥ
Ablative विधुतत्रिलिङ्गात् vidhutatriliṅgāt
विधुतत्रिलिङ्गाभ्याम् vidhutatriliṅgābhyām
विधुतत्रिलिङ्गेभ्यः vidhutatriliṅgebhyaḥ
Genitive विधुतत्रिलिङ्गस्य vidhutatriliṅgasya
विधुतत्रिलिङ्गयोः vidhutatriliṅgayoḥ
विधुतत्रिलिङ्गानाम् vidhutatriliṅgānām
Locative विधुतत्रिलिङ्गे vidhutatriliṅge
विधुतत्रिलिङ्गयोः vidhutatriliṅgayoḥ
विधुतत्रिलिङ्गेषु vidhutatriliṅgeṣu