Sanskrit tools

Sanskrit declension


Declension of विधुतबन्धन vidhutabandhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधुतबन्धनम् vidhutabandhanam
विधुतबन्धने vidhutabandhane
विधुतबन्धनानि vidhutabandhanāni
Vocative विधुतबन्धन vidhutabandhana
विधुतबन्धने vidhutabandhane
विधुतबन्धनानि vidhutabandhanāni
Accusative विधुतबन्धनम् vidhutabandhanam
विधुतबन्धने vidhutabandhane
विधुतबन्धनानि vidhutabandhanāni
Instrumental विधुतबन्धनेन vidhutabandhanena
विधुतबन्धनाभ्याम् vidhutabandhanābhyām
विधुतबन्धनैः vidhutabandhanaiḥ
Dative विधुतबन्धनाय vidhutabandhanāya
विधुतबन्धनाभ्याम् vidhutabandhanābhyām
विधुतबन्धनेभ्यः vidhutabandhanebhyaḥ
Ablative विधुतबन्धनात् vidhutabandhanāt
विधुतबन्धनाभ्याम् vidhutabandhanābhyām
विधुतबन्धनेभ्यः vidhutabandhanebhyaḥ
Genitive विधुतबन्धनस्य vidhutabandhanasya
विधुतबन्धनयोः vidhutabandhanayoḥ
विधुतबन्धनानाम् vidhutabandhanānām
Locative विधुतबन्धने vidhutabandhane
विधुतबन्धनयोः vidhutabandhanayoḥ
विधुतबन्धनेषु vidhutabandhaneṣu