| Singular | Dual | Plural |
Nominative |
विधुतबन्धनम्
vidhutabandhanam
|
विधुतबन्धने
vidhutabandhane
|
विधुतबन्धनानि
vidhutabandhanāni
|
Vocative |
विधुतबन्धन
vidhutabandhana
|
विधुतबन्धने
vidhutabandhane
|
विधुतबन्धनानि
vidhutabandhanāni
|
Accusative |
विधुतबन्धनम्
vidhutabandhanam
|
विधुतबन्धने
vidhutabandhane
|
विधुतबन्धनानि
vidhutabandhanāni
|
Instrumental |
विधुतबन्धनेन
vidhutabandhanena
|
विधुतबन्धनाभ्याम्
vidhutabandhanābhyām
|
विधुतबन्धनैः
vidhutabandhanaiḥ
|
Dative |
विधुतबन्धनाय
vidhutabandhanāya
|
विधुतबन्धनाभ्याम्
vidhutabandhanābhyām
|
विधुतबन्धनेभ्यः
vidhutabandhanebhyaḥ
|
Ablative |
विधुतबन्धनात्
vidhutabandhanāt
|
विधुतबन्धनाभ्याम्
vidhutabandhanābhyām
|
विधुतबन्धनेभ्यः
vidhutabandhanebhyaḥ
|
Genitive |
विधुतबन्धनस्य
vidhutabandhanasya
|
विधुतबन्धनयोः
vidhutabandhanayoḥ
|
विधुतबन्धनानाम्
vidhutabandhanānām
|
Locative |
विधुतबन्धने
vidhutabandhane
|
विधुतबन्धनयोः
vidhutabandhanayoḥ
|
विधुतबन्धनेषु
vidhutabandhaneṣu
|