Sanskrit tools

Sanskrit declension


Declension of विधूत vidhūta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधूतः vidhūtaḥ
विधूतौ vidhūtau
विधूताः vidhūtāḥ
Vocative विधूत vidhūta
विधूतौ vidhūtau
विधूताः vidhūtāḥ
Accusative विधूतम् vidhūtam
विधूतौ vidhūtau
विधूतान् vidhūtān
Instrumental विधूतेन vidhūtena
विधूताभ्याम् vidhūtābhyām
विधूतैः vidhūtaiḥ
Dative विधूताय vidhūtāya
विधूताभ्याम् vidhūtābhyām
विधूतेभ्यः vidhūtebhyaḥ
Ablative विधूतात् vidhūtāt
विधूताभ्याम् vidhūtābhyām
विधूतेभ्यः vidhūtebhyaḥ
Genitive विधूतस्य vidhūtasya
विधूतयोः vidhūtayoḥ
विधूतानाम् vidhūtānām
Locative विधूते vidhūte
विधूतयोः vidhūtayoḥ
विधूतेषु vidhūteṣu