Singular | Dual | Plural | |
Nominative |
विधूतः
vidhūtaḥ |
विधूतौ
vidhūtau |
विधूताः
vidhūtāḥ |
Vocative |
विधूत
vidhūta |
विधूतौ
vidhūtau |
विधूताः
vidhūtāḥ |
Accusative |
विधूतम्
vidhūtam |
विधूतौ
vidhūtau |
विधूतान्
vidhūtān |
Instrumental |
विधूतेन
vidhūtena |
विधूताभ्याम्
vidhūtābhyām |
विधूतैः
vidhūtaiḥ |
Dative |
विधूताय
vidhūtāya |
विधूताभ्याम्
vidhūtābhyām |
विधूतेभ्यः
vidhūtebhyaḥ |
Ablative |
विधूतात्
vidhūtāt |
विधूताभ्याम्
vidhūtābhyām |
विधूतेभ्यः
vidhūtebhyaḥ |
Genitive |
विधूतस्य
vidhūtasya |
विधूतयोः
vidhūtayoḥ |
विधूतानाम्
vidhūtānām |
Locative |
विधूते
vidhūte |
विधूतयोः
vidhūtayoḥ |
विधूतेषु
vidhūteṣu |