Singular | Dual | Plural | |
Nominative |
विधूतम्
vidhūtam |
विधूते
vidhūte |
विधूतानि
vidhūtāni |
Vocative |
विधूत
vidhūta |
विधूते
vidhūte |
विधूतानि
vidhūtāni |
Accusative |
विधूतम्
vidhūtam |
विधूते
vidhūte |
विधूतानि
vidhūtāni |
Instrumental |
विधूतेन
vidhūtena |
विधूताभ्याम्
vidhūtābhyām |
विधूतैः
vidhūtaiḥ |
Dative |
विधूताय
vidhūtāya |
विधूताभ्याम्
vidhūtābhyām |
विधूतेभ्यः
vidhūtebhyaḥ |
Ablative |
विधूतात्
vidhūtāt |
विधूताभ्याम्
vidhūtābhyām |
विधूतेभ्यः
vidhūtebhyaḥ |
Genitive |
विधूतस्य
vidhūtasya |
विधूतयोः
vidhūtayoḥ |
विधूतानाम्
vidhūtānām |
Locative |
विधूते
vidhūte |
विधूतयोः
vidhūtayoḥ |
विधूतेषु
vidhūteṣu |