| Singular | Dual | Plural |
Nominative |
विधूतकल्मषम्
vidhūtakalmaṣam
|
विधूतकल्मषे
vidhūtakalmaṣe
|
विधूतकल्मषाणि
vidhūtakalmaṣāṇi
|
Vocative |
विधूतकल्मष
vidhūtakalmaṣa
|
विधूतकल्मषे
vidhūtakalmaṣe
|
विधूतकल्मषाणि
vidhūtakalmaṣāṇi
|
Accusative |
विधूतकल्मषम्
vidhūtakalmaṣam
|
विधूतकल्मषे
vidhūtakalmaṣe
|
विधूतकल्मषाणि
vidhūtakalmaṣāṇi
|
Instrumental |
विधूतकल्मषेण
vidhūtakalmaṣeṇa
|
विधूतकल्मषाभ्याम्
vidhūtakalmaṣābhyām
|
विधूतकल्मषैः
vidhūtakalmaṣaiḥ
|
Dative |
विधूतकल्मषाय
vidhūtakalmaṣāya
|
विधूतकल्मषाभ्याम्
vidhūtakalmaṣābhyām
|
विधूतकल्मषेभ्यः
vidhūtakalmaṣebhyaḥ
|
Ablative |
विधूतकल्मषात्
vidhūtakalmaṣāt
|
विधूतकल्मषाभ्याम्
vidhūtakalmaṣābhyām
|
विधूतकल्मषेभ्यः
vidhūtakalmaṣebhyaḥ
|
Genitive |
विधूतकल्मषस्य
vidhūtakalmaṣasya
|
विधूतकल्मषयोः
vidhūtakalmaṣayoḥ
|
विधूतकल्मषाणाम्
vidhūtakalmaṣāṇām
|
Locative |
विधूतकल्मषे
vidhūtakalmaṣe
|
विधूतकल्मषयोः
vidhūtakalmaṣayoḥ
|
विधूतकल्मषेषु
vidhūtakalmaṣeṣu
|