Sanskrit tools

Sanskrit declension


Declension of विधूतकल्मष vidhūtakalmaṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधूतकल्मषम् vidhūtakalmaṣam
विधूतकल्मषे vidhūtakalmaṣe
विधूतकल्मषाणि vidhūtakalmaṣāṇi
Vocative विधूतकल्मष vidhūtakalmaṣa
विधूतकल्मषे vidhūtakalmaṣe
विधूतकल्मषाणि vidhūtakalmaṣāṇi
Accusative विधूतकल्मषम् vidhūtakalmaṣam
विधूतकल्मषे vidhūtakalmaṣe
विधूतकल्मषाणि vidhūtakalmaṣāṇi
Instrumental विधूतकल्मषेण vidhūtakalmaṣeṇa
विधूतकल्मषाभ्याम् vidhūtakalmaṣābhyām
विधूतकल्मषैः vidhūtakalmaṣaiḥ
Dative विधूतकल्मषाय vidhūtakalmaṣāya
विधूतकल्मषाभ्याम् vidhūtakalmaṣābhyām
विधूतकल्मषेभ्यः vidhūtakalmaṣebhyaḥ
Ablative विधूतकल्मषात् vidhūtakalmaṣāt
विधूतकल्मषाभ्याम् vidhūtakalmaṣābhyām
विधूतकल्मषेभ्यः vidhūtakalmaṣebhyaḥ
Genitive विधूतकल्मषस्य vidhūtakalmaṣasya
विधूतकल्मषयोः vidhūtakalmaṣayoḥ
विधूतकल्मषाणाम् vidhūtakalmaṣāṇām
Locative विधूतकल्मषे vidhūtakalmaṣe
विधूतकल्मषयोः vidhūtakalmaṣayoḥ
विधूतकल्मषेषु vidhūtakalmaṣeṣu