| Singular | Dual | Plural |
Nominative |
विधूतनिद्रः
vidhūtanidraḥ
|
विधूतनिद्रौ
vidhūtanidrau
|
विधूतनिद्राः
vidhūtanidrāḥ
|
Vocative |
विधूतनिद्र
vidhūtanidra
|
विधूतनिद्रौ
vidhūtanidrau
|
विधूतनिद्राः
vidhūtanidrāḥ
|
Accusative |
विधूतनिद्रम्
vidhūtanidram
|
विधूतनिद्रौ
vidhūtanidrau
|
विधूतनिद्रान्
vidhūtanidrān
|
Instrumental |
विधूतनिद्रेण
vidhūtanidreṇa
|
विधूतनिद्राभ्याम्
vidhūtanidrābhyām
|
विधूतनिद्रैः
vidhūtanidraiḥ
|
Dative |
विधूतनिद्राय
vidhūtanidrāya
|
विधूतनिद्राभ्याम्
vidhūtanidrābhyām
|
विधूतनिद्रेभ्यः
vidhūtanidrebhyaḥ
|
Ablative |
विधूतनिद्रात्
vidhūtanidrāt
|
विधूतनिद्राभ्याम्
vidhūtanidrābhyām
|
विधूतनिद्रेभ्यः
vidhūtanidrebhyaḥ
|
Genitive |
विधूतनिद्रस्य
vidhūtanidrasya
|
विधूतनिद्रयोः
vidhūtanidrayoḥ
|
विधूतनिद्राणाम्
vidhūtanidrāṇām
|
Locative |
विधूतनिद्रे
vidhūtanidre
|
विधूतनिद्रयोः
vidhūtanidrayoḥ
|
विधूतनिद्रेषु
vidhūtanidreṣu
|