Sanskrit tools

Sanskrit declension


Declension of विधूतपाप्मन् vidhūtapāpman, f.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative विधूतपाप्मा vidhūtapāpmā
विधूतपाप्मानौ vidhūtapāpmānau
विधूतपाप्मानः vidhūtapāpmānaḥ
Vocative विधूतपाप्मन् vidhūtapāpman
विधूतपाप्मानौ vidhūtapāpmānau
विधूतपाप्मानः vidhūtapāpmānaḥ
Accusative विधूतपाप्मानम् vidhūtapāpmānam
विधूतपाप्मानौ vidhūtapāpmānau
विधूतपाप्मनः vidhūtapāpmanaḥ
Instrumental विधूतपाप्मना vidhūtapāpmanā
विधूतपाप्मभ्याम् vidhūtapāpmabhyām
विधूतपाप्मभिः vidhūtapāpmabhiḥ
Dative विधूतपाप्मने vidhūtapāpmane
विधूतपाप्मभ्याम् vidhūtapāpmabhyām
विधूतपाप्मभ्यः vidhūtapāpmabhyaḥ
Ablative विधूतपाप्मनः vidhūtapāpmanaḥ
विधूतपाप्मभ्याम् vidhūtapāpmabhyām
विधूतपाप्मभ्यः vidhūtapāpmabhyaḥ
Genitive विधूतपाप्मनः vidhūtapāpmanaḥ
विधूतपाप्मनोः vidhūtapāpmanoḥ
विधूतपाप्मनाम् vidhūtapāpmanām
Locative विधूतपाप्मनि vidhūtapāpmani
विधूतपाप्मनोः vidhūtapāpmanoḥ
विधूतपाप्मसु vidhūtapāpmasu