Sanskrit tools

Sanskrit declension


Declension of विधूतपाप्मा vidhūtapāpmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधूतपाप्मा vidhūtapāpmā
विधूतपाप्मे vidhūtapāpme
विधूतपाप्माः vidhūtapāpmāḥ
Vocative विधूतपाप्मे vidhūtapāpme
विधूतपाप्मे vidhūtapāpme
विधूतपाप्माः vidhūtapāpmāḥ
Accusative विधूतपाप्माम् vidhūtapāpmām
विधूतपाप्मे vidhūtapāpme
विधूतपाप्माः vidhūtapāpmāḥ
Instrumental विधूतपाप्मया vidhūtapāpmayā
विधूतपाप्माभ्याम् vidhūtapāpmābhyām
विधूतपाप्माभिः vidhūtapāpmābhiḥ
Dative विधूतपाप्मायै vidhūtapāpmāyai
विधूतपाप्माभ्याम् vidhūtapāpmābhyām
विधूतपाप्माभ्यः vidhūtapāpmābhyaḥ
Ablative विधूतपाप्मायाः vidhūtapāpmāyāḥ
विधूतपाप्माभ्याम् vidhūtapāpmābhyām
विधूतपाप्माभ्यः vidhūtapāpmābhyaḥ
Genitive विधूतपाप्मायाः vidhūtapāpmāyāḥ
विधूतपाप्मयोः vidhūtapāpmayoḥ
विधूतपाप्मानाम् vidhūtapāpmānām
Locative विधूतपाप्मायाम् vidhūtapāpmāyām
विधूतपाप्मयोः vidhūtapāpmayoḥ
विधूतपाप्मासु vidhūtapāpmāsu