| Singular | Dual | Plural |
Nominative |
विधूतपाप्मा
vidhūtapāpmā
|
विधूतपाप्मे
vidhūtapāpme
|
विधूतपाप्माः
vidhūtapāpmāḥ
|
Vocative |
विधूतपाप्मे
vidhūtapāpme
|
विधूतपाप्मे
vidhūtapāpme
|
विधूतपाप्माः
vidhūtapāpmāḥ
|
Accusative |
विधूतपाप्माम्
vidhūtapāpmām
|
विधूतपाप्मे
vidhūtapāpme
|
विधूतपाप्माः
vidhūtapāpmāḥ
|
Instrumental |
विधूतपाप्मया
vidhūtapāpmayā
|
विधूतपाप्माभ्याम्
vidhūtapāpmābhyām
|
विधूतपाप्माभिः
vidhūtapāpmābhiḥ
|
Dative |
विधूतपाप्मायै
vidhūtapāpmāyai
|
विधूतपाप्माभ्याम्
vidhūtapāpmābhyām
|
विधूतपाप्माभ्यः
vidhūtapāpmābhyaḥ
|
Ablative |
विधूतपाप्मायाः
vidhūtapāpmāyāḥ
|
विधूतपाप्माभ्याम्
vidhūtapāpmābhyām
|
विधूतपाप्माभ्यः
vidhūtapāpmābhyaḥ
|
Genitive |
विधूतपाप्मायाः
vidhūtapāpmāyāḥ
|
विधूतपाप्मयोः
vidhūtapāpmayoḥ
|
विधूतपाप्मानाम्
vidhūtapāpmānām
|
Locative |
विधूतपाप्मायाम्
vidhūtapāpmāyām
|
विधूतपाप्मयोः
vidhūtapāpmayoḥ
|
विधूतपाप्मासु
vidhūtapāpmāsu
|