Sanskrit tools

Sanskrit declension


Declension of विधूतपाप्मन् vidhūtapāpman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative विधूतपाप्म vidhūtapāpma
विधूतपाप्मनी vidhūtapāpmanī
विधूतपाप्मानि vidhūtapāpmāni
Vocative विधूतपाप्म vidhūtapāpma
विधूतपाप्मन् vidhūtapāpman
विधूतपाप्मनी vidhūtapāpmanī
विधूतपाप्मानि vidhūtapāpmāni
Accusative विधूतपाप्म vidhūtapāpma
विधूतपाप्मनी vidhūtapāpmanī
विधूतपाप्मानि vidhūtapāpmāni
Instrumental विधूतपाप्मना vidhūtapāpmanā
विधूतपाप्मभ्याम् vidhūtapāpmabhyām
विधूतपाप्मभिः vidhūtapāpmabhiḥ
Dative विधूतपाप्मने vidhūtapāpmane
विधूतपाप्मभ्याम् vidhūtapāpmabhyām
विधूतपाप्मभ्यः vidhūtapāpmabhyaḥ
Ablative विधूतपाप्मनः vidhūtapāpmanaḥ
विधूतपाप्मभ्याम् vidhūtapāpmabhyām
विधूतपाप्मभ्यः vidhūtapāpmabhyaḥ
Genitive विधूतपाप्मनः vidhūtapāpmanaḥ
विधूतपाप्मनोः vidhūtapāpmanoḥ
विधूतपाप्मनाम् vidhūtapāpmanām
Locative विधूतपाप्मनि vidhūtapāpmani
विधूतपाप्मनोः vidhūtapāpmanoḥ
विधूतपाप्मसु vidhūtapāpmasu