Singular | Dual | Plural | |
Nominative |
विधूतपाप्म
vidhūtapāpma |
विधूतपाप्मनी
vidhūtapāpmanī |
विधूतपाप्मानि
vidhūtapāpmāni |
Vocative |
विधूतपाप्म
vidhūtapāpma विधूतपाप्मन् vidhūtapāpman |
विधूतपाप्मनी
vidhūtapāpmanī |
विधूतपाप्मानि
vidhūtapāpmāni |
Accusative |
विधूतपाप्म
vidhūtapāpma |
विधूतपाप्मनी
vidhūtapāpmanī |
विधूतपाप्मानि
vidhūtapāpmāni |
Instrumental |
विधूतपाप्मना
vidhūtapāpmanā |
विधूतपाप्मभ्याम्
vidhūtapāpmabhyām |
विधूतपाप्मभिः
vidhūtapāpmabhiḥ |
Dative |
विधूतपाप्मने
vidhūtapāpmane |
विधूतपाप्मभ्याम्
vidhūtapāpmabhyām |
विधूतपाप्मभ्यः
vidhūtapāpmabhyaḥ |
Ablative |
विधूतपाप्मनः
vidhūtapāpmanaḥ |
विधूतपाप्मभ्याम्
vidhūtapāpmabhyām |
विधूतपाप्मभ्यः
vidhūtapāpmabhyaḥ |
Genitive |
विधूतपाप्मनः
vidhūtapāpmanaḥ |
विधूतपाप्मनोः
vidhūtapāpmanoḥ |
विधूतपाप्मनाम्
vidhūtapāpmanām |
Locative |
विधूतपाप्मनि
vidhūtapāpmani |
विधूतपाप्मनोः
vidhūtapāpmanoḥ |
विधूतपाप्मसु
vidhūtapāpmasu |