Sanskrit tools

Sanskrit declension


Declension of विधूतवेश vidhūtaveśa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधूतवेशम् vidhūtaveśam
विधूतवेशे vidhūtaveśe
विधूतवेशानि vidhūtaveśāni
Vocative विधूतवेश vidhūtaveśa
विधूतवेशे vidhūtaveśe
विधूतवेशानि vidhūtaveśāni
Accusative विधूतवेशम् vidhūtaveśam
विधूतवेशे vidhūtaveśe
विधूतवेशानि vidhūtaveśāni
Instrumental विधूतवेशेन vidhūtaveśena
विधूतवेशाभ्याम् vidhūtaveśābhyām
विधूतवेशैः vidhūtaveśaiḥ
Dative विधूतवेशाय vidhūtaveśāya
विधूतवेशाभ्याम् vidhūtaveśābhyām
विधूतवेशेभ्यः vidhūtaveśebhyaḥ
Ablative विधूतवेशात् vidhūtaveśāt
विधूतवेशाभ्याम् vidhūtaveśābhyām
विधूतवेशेभ्यः vidhūtaveśebhyaḥ
Genitive विधूतवेशस्य vidhūtaveśasya
विधूतवेशयोः vidhūtaveśayoḥ
विधूतवेशानाम् vidhūtaveśānām
Locative विधूतवेशे vidhūtaveśe
विधूतवेशयोः vidhūtaveśayoḥ
विधूतवेशेषु vidhūtaveśeṣu