| Singular | Dual | Plural |
Nominative |
विधूतवेशम्
vidhūtaveśam
|
विधूतवेशे
vidhūtaveśe
|
विधूतवेशानि
vidhūtaveśāni
|
Vocative |
विधूतवेश
vidhūtaveśa
|
विधूतवेशे
vidhūtaveśe
|
विधूतवेशानि
vidhūtaveśāni
|
Accusative |
विधूतवेशम्
vidhūtaveśam
|
विधूतवेशे
vidhūtaveśe
|
विधूतवेशानि
vidhūtaveśāni
|
Instrumental |
विधूतवेशेन
vidhūtaveśena
|
विधूतवेशाभ्याम्
vidhūtaveśābhyām
|
विधूतवेशैः
vidhūtaveśaiḥ
|
Dative |
विधूतवेशाय
vidhūtaveśāya
|
विधूतवेशाभ्याम्
vidhūtaveśābhyām
|
विधूतवेशेभ्यः
vidhūtaveśebhyaḥ
|
Ablative |
विधूतवेशात्
vidhūtaveśāt
|
विधूतवेशाभ्याम्
vidhūtaveśābhyām
|
विधूतवेशेभ्यः
vidhūtaveśebhyaḥ
|
Genitive |
विधूतवेशस्य
vidhūtaveśasya
|
विधूतवेशयोः
vidhūtaveśayoḥ
|
विधूतवेशानाम्
vidhūtaveśānām
|
Locative |
विधूतवेशे
vidhūtaveśe
|
विधूतवेशयोः
vidhūtaveśayoḥ
|
विधूतवेशेषु
vidhūtaveśeṣu
|