Sanskrit tools

Sanskrit declension


Declension of विधूनन vidhūnana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधूननम् vidhūnanam
विधूनने vidhūnane
विधूननानि vidhūnanāni
Vocative विधूनन vidhūnana
विधूनने vidhūnane
विधूननानि vidhūnanāni
Accusative विधूननम् vidhūnanam
विधूनने vidhūnane
विधूननानि vidhūnanāni
Instrumental विधूननेन vidhūnanena
विधूननाभ्याम् vidhūnanābhyām
विधूननैः vidhūnanaiḥ
Dative विधूननाय vidhūnanāya
विधूननाभ्याम् vidhūnanābhyām
विधूननेभ्यः vidhūnanebhyaḥ
Ablative विधूननात् vidhūnanāt
विधूननाभ्याम् vidhūnanābhyām
विधूननेभ्यः vidhūnanebhyaḥ
Genitive विधूननस्य vidhūnanasya
विधूननयोः vidhūnanayoḥ
विधूननानाम् vidhūnanānām
Locative विधूनने vidhūnane
विधूननयोः vidhūnanayoḥ
विधूननेषु vidhūnaneṣu