| Singular | Dual | Plural |
Nominative |
विधूननम्
vidhūnanam
|
विधूनने
vidhūnane
|
विधूननानि
vidhūnanāni
|
Vocative |
विधूनन
vidhūnana
|
विधूनने
vidhūnane
|
विधूननानि
vidhūnanāni
|
Accusative |
विधूननम्
vidhūnanam
|
विधूनने
vidhūnane
|
विधूननानि
vidhūnanāni
|
Instrumental |
विधूननेन
vidhūnanena
|
विधूननाभ्याम्
vidhūnanābhyām
|
विधूननैः
vidhūnanaiḥ
|
Dative |
विधूननाय
vidhūnanāya
|
विधूननाभ्याम्
vidhūnanābhyām
|
विधूननेभ्यः
vidhūnanebhyaḥ
|
Ablative |
विधूननात्
vidhūnanāt
|
विधूननाभ्याम्
vidhūnanābhyām
|
विधूननेभ्यः
vidhūnanebhyaḥ
|
Genitive |
विधूननस्य
vidhūnanasya
|
विधूननयोः
vidhūnanayoḥ
|
विधूननानाम्
vidhūnanānām
|
Locative |
विधूनने
vidhūnane
|
विधूननयोः
vidhūnanayoḥ
|
विधूननेषु
vidhūnaneṣu
|