Singular | Dual | Plural | |
Nominative |
विधारः
vidhāraḥ |
विधारौ
vidhārau |
विधाराः
vidhārāḥ |
Vocative |
विधार
vidhāra |
विधारौ
vidhārau |
विधाराः
vidhārāḥ |
Accusative |
विधारम्
vidhāram |
विधारौ
vidhārau |
विधारान्
vidhārān |
Instrumental |
विधारेण
vidhāreṇa |
विधाराभ्याम्
vidhārābhyām |
विधारैः
vidhāraiḥ |
Dative |
विधाराय
vidhārāya |
विधाराभ्याम्
vidhārābhyām |
विधारेभ्यः
vidhārebhyaḥ |
Ablative |
विधारात्
vidhārāt |
विधाराभ्याम्
vidhārābhyām |
विधारेभ्यः
vidhārebhyaḥ |
Genitive |
विधारस्य
vidhārasya |
विधारयोः
vidhārayoḥ |
विधाराणाम्
vidhārāṇām |
Locative |
विधारे
vidhāre |
विधारयोः
vidhārayoḥ |
विधारेषु
vidhāreṣu |