Sanskrit tools

Sanskrit declension


Declension of विधार vidhāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधारः vidhāraḥ
विधारौ vidhārau
विधाराः vidhārāḥ
Vocative विधार vidhāra
विधारौ vidhārau
विधाराः vidhārāḥ
Accusative विधारम् vidhāram
विधारौ vidhārau
विधारान् vidhārān
Instrumental विधारेण vidhāreṇa
विधाराभ्याम् vidhārābhyām
विधारैः vidhāraiḥ
Dative विधाराय vidhārāya
विधाराभ्याम् vidhārābhyām
विधारेभ्यः vidhārebhyaḥ
Ablative विधारात् vidhārāt
विधाराभ्याम् vidhārābhyām
विधारेभ्यः vidhārebhyaḥ
Genitive विधारस्य vidhārasya
विधारयोः vidhārayoḥ
विधाराणाम् vidhārāṇām
Locative विधारे vidhāre
विधारयोः vidhārayoḥ
विधारेषु vidhāreṣu