Sanskrit tools

Sanskrit declension


Declension of विधारण vidhāraṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विधारणः vidhāraṇaḥ
विधारणौ vidhāraṇau
विधारणाः vidhāraṇāḥ
Vocative विधारण vidhāraṇa
विधारणौ vidhāraṇau
विधारणाः vidhāraṇāḥ
Accusative विधारणम् vidhāraṇam
विधारणौ vidhāraṇau
विधारणान् vidhāraṇān
Instrumental विधारणेन vidhāraṇena
विधारणाभ्याम् vidhāraṇābhyām
विधारणैः vidhāraṇaiḥ
Dative विधारणाय vidhāraṇāya
विधारणाभ्याम् vidhāraṇābhyām
विधारणेभ्यः vidhāraṇebhyaḥ
Ablative विधारणात् vidhāraṇāt
विधारणाभ्याम् vidhāraṇābhyām
विधारणेभ्यः vidhāraṇebhyaḥ
Genitive विधारणस्य vidhāraṇasya
विधारणयोः vidhāraṇayoḥ
विधारणानाम् vidhāraṇānām
Locative विधारणे vidhāraṇe
विधारणयोः vidhāraṇayoḥ
विधारणेषु vidhāraṇeṣu