| Singular | Dual | Plural |
Nominative |
विबुद्धम्
vibuddham
|
विबुद्धे
vibuddhe
|
विबुद्धानि
vibuddhāni
|
Vocative |
विबुद्ध
vibuddha
|
विबुद्धे
vibuddhe
|
विबुद्धानि
vibuddhāni
|
Accusative |
विबुद्धम्
vibuddham
|
विबुद्धे
vibuddhe
|
विबुद्धानि
vibuddhāni
|
Instrumental |
विबुद्धेन
vibuddhena
|
विबुद्धाभ्याम्
vibuddhābhyām
|
विबुद्धैः
vibuddhaiḥ
|
Dative |
विबुद्धाय
vibuddhāya
|
विबुद्धाभ्याम्
vibuddhābhyām
|
विबुद्धेभ्यः
vibuddhebhyaḥ
|
Ablative |
विबुद्धात्
vibuddhāt
|
विबुद्धाभ्याम्
vibuddhābhyām
|
विबुद्धेभ्यः
vibuddhebhyaḥ
|
Genitive |
विबुद्धस्य
vibuddhasya
|
विबुद्धयोः
vibuddhayoḥ
|
विबुद्धानाम्
vibuddhānām
|
Locative |
विबुद्धे
vibuddhe
|
विबुद्धयोः
vibuddhayoḥ
|
विबुद्धेषु
vibuddheṣu
|