Sanskrit tools

Sanskrit declension


Declension of विबुद्धकमल vibuddhakamala, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विबुद्धकमलः vibuddhakamalaḥ
विबुद्धकमलौ vibuddhakamalau
विबुद्धकमलाः vibuddhakamalāḥ
Vocative विबुद्धकमल vibuddhakamala
विबुद्धकमलौ vibuddhakamalau
विबुद्धकमलाः vibuddhakamalāḥ
Accusative विबुद्धकमलम् vibuddhakamalam
विबुद्धकमलौ vibuddhakamalau
विबुद्धकमलान् vibuddhakamalān
Instrumental विबुद्धकमलेन vibuddhakamalena
विबुद्धकमलाभ्याम् vibuddhakamalābhyām
विबुद्धकमलैः vibuddhakamalaiḥ
Dative विबुद्धकमलाय vibuddhakamalāya
विबुद्धकमलाभ्याम् vibuddhakamalābhyām
विबुद्धकमलेभ्यः vibuddhakamalebhyaḥ
Ablative विबुद्धकमलात् vibuddhakamalāt
विबुद्धकमलाभ्याम् vibuddhakamalābhyām
विबुद्धकमलेभ्यः vibuddhakamalebhyaḥ
Genitive विबुद्धकमलस्य vibuddhakamalasya
विबुद्धकमलयोः vibuddhakamalayoḥ
विबुद्धकमलानाम् vibuddhakamalānām
Locative विबुद्धकमले vibuddhakamale
विबुद्धकमलयोः vibuddhakamalayoḥ
विबुद्धकमलेषु vibuddhakamaleṣu