Sanskrit tools

Sanskrit declension


Declension of विबुधत्व vibudhatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विबुधत्वम् vibudhatvam
विबुधत्वे vibudhatve
विबुधत्वानि vibudhatvāni
Vocative विबुधत्व vibudhatva
विबुधत्वे vibudhatve
विबुधत्वानि vibudhatvāni
Accusative विबुधत्वम् vibudhatvam
विबुधत्वे vibudhatve
विबुधत्वानि vibudhatvāni
Instrumental विबुधत्वेन vibudhatvena
विबुधत्वाभ्याम् vibudhatvābhyām
विबुधत्वैः vibudhatvaiḥ
Dative विबुधत्वाय vibudhatvāya
विबुधत्वाभ्याम् vibudhatvābhyām
विबुधत्वेभ्यः vibudhatvebhyaḥ
Ablative विबुधत्वात् vibudhatvāt
विबुधत्वाभ्याम् vibudhatvābhyām
विबुधत्वेभ्यः vibudhatvebhyaḥ
Genitive विबुधत्वस्य vibudhatvasya
विबुधत्वयोः vibudhatvayoḥ
विबुधत्वानाम् vibudhatvānām
Locative विबुधत्वे vibudhatve
विबुधत्वयोः vibudhatvayoḥ
विबुधत्वेषु vibudhatveṣu