| Singular | Dual | Plural |
Nominative |
विबुधत्वम्
vibudhatvam
|
विबुधत्वे
vibudhatve
|
विबुधत्वानि
vibudhatvāni
|
Vocative |
विबुधत्व
vibudhatva
|
विबुधत्वे
vibudhatve
|
विबुधत्वानि
vibudhatvāni
|
Accusative |
विबुधत्वम्
vibudhatvam
|
विबुधत्वे
vibudhatve
|
विबुधत्वानि
vibudhatvāni
|
Instrumental |
विबुधत्वेन
vibudhatvena
|
विबुधत्वाभ्याम्
vibudhatvābhyām
|
विबुधत्वैः
vibudhatvaiḥ
|
Dative |
विबुधत्वाय
vibudhatvāya
|
विबुधत्वाभ्याम्
vibudhatvābhyām
|
विबुधत्वेभ्यः
vibudhatvebhyaḥ
|
Ablative |
विबुधत्वात्
vibudhatvāt
|
विबुधत्वाभ्याम्
vibudhatvābhyām
|
विबुधत्वेभ्यः
vibudhatvebhyaḥ
|
Genitive |
विबुधत्वस्य
vibudhatvasya
|
विबुधत्वयोः
vibudhatvayoḥ
|
विबुधत्वानाम्
vibudhatvānām
|
Locative |
विबुधत्वे
vibudhatve
|
विबुधत्वयोः
vibudhatvayoḥ
|
विबुधत्वेषु
vibudhatveṣu
|