| Singular | Dual | Plural |
Nominative |
विबुधपतिः
vibudhapatiḥ
|
विबुधपती
vibudhapatī
|
विबुधपतयः
vibudhapatayaḥ
|
Vocative |
विबुधपते
vibudhapate
|
विबुधपती
vibudhapatī
|
विबुधपतयः
vibudhapatayaḥ
|
Accusative |
विबुधपतिम्
vibudhapatim
|
विबुधपती
vibudhapatī
|
विबुधपतीन्
vibudhapatīn
|
Instrumental |
विबुधपतिना
vibudhapatinā
|
विबुधपतिभ्याम्
vibudhapatibhyām
|
विबुधपतिभिः
vibudhapatibhiḥ
|
Dative |
विबुधपतये
vibudhapataye
|
विबुधपतिभ्याम्
vibudhapatibhyām
|
विबुधपतिभ्यः
vibudhapatibhyaḥ
|
Ablative |
विबुधपतेः
vibudhapateḥ
|
विबुधपतिभ्याम्
vibudhapatibhyām
|
विबुधपतिभ्यः
vibudhapatibhyaḥ
|
Genitive |
विबुधपतेः
vibudhapateḥ
|
विबुधपत्योः
vibudhapatyoḥ
|
विबुधपतीनाम्
vibudhapatīnām
|
Locative |
विबुधपतौ
vibudhapatau
|
विबुधपत्योः
vibudhapatyoḥ
|
विबुधपतिषु
vibudhapatiṣu
|