Sanskrit tools

Sanskrit declension


Declension of विबुधराज vibudharāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विबुधराजः vibudharājaḥ
विबुधराजौ vibudharājau
विबुधराजाः vibudharājāḥ
Vocative विबुधराज vibudharāja
विबुधराजौ vibudharājau
विबुधराजाः vibudharājāḥ
Accusative विबुधराजम् vibudharājam
विबुधराजौ vibudharājau
विबुधराजान् vibudharājān
Instrumental विबुधराजेन vibudharājena
विबुधराजाभ्याम् vibudharājābhyām
विबुधराजैः vibudharājaiḥ
Dative विबुधराजाय vibudharājāya
विबुधराजाभ्याम् vibudharājābhyām
विबुधराजेभ्यः vibudharājebhyaḥ
Ablative विबुधराजात् vibudharājāt
विबुधराजाभ्याम् vibudharājābhyām
विबुधराजेभ्यः vibudharājebhyaḥ
Genitive विबुधराजस्य vibudharājasya
विबुधराजयोः vibudharājayoḥ
विबुधराजानाम् vibudharājānām
Locative विबुधराजे vibudharāje
विबुधराजयोः vibudharājayoḥ
विबुधराजेषु vibudharājeṣu