| Singular | Dual | Plural |
Nominative |
विबुधराजः
vibudharājaḥ
|
विबुधराजौ
vibudharājau
|
विबुधराजाः
vibudharājāḥ
|
Vocative |
विबुधराज
vibudharāja
|
विबुधराजौ
vibudharājau
|
विबुधराजाः
vibudharājāḥ
|
Accusative |
विबुधराजम्
vibudharājam
|
विबुधराजौ
vibudharājau
|
विबुधराजान्
vibudharājān
|
Instrumental |
विबुधराजेन
vibudharājena
|
विबुधराजाभ्याम्
vibudharājābhyām
|
विबुधराजैः
vibudharājaiḥ
|
Dative |
विबुधराजाय
vibudharājāya
|
विबुधराजाभ्याम्
vibudharājābhyām
|
विबुधराजेभ्यः
vibudharājebhyaḥ
|
Ablative |
विबुधराजात्
vibudharājāt
|
विबुधराजाभ्याम्
vibudharājābhyām
|
विबुधराजेभ्यः
vibudharājebhyaḥ
|
Genitive |
विबुधराजस्य
vibudharājasya
|
विबुधराजयोः
vibudharājayoḥ
|
विबुधराजानाम्
vibudharājānām
|
Locative |
विबुधराजे
vibudharāje
|
विबुधराजयोः
vibudharājayoḥ
|
विबुधराजेषु
vibudharājeṣu
|