| Singular | Dual | Plural |
Nominative |
विबुधाचार्यः
vibudhācāryaḥ
|
विबुधाचार्यौ
vibudhācāryau
|
विबुधाचार्याः
vibudhācāryāḥ
|
Vocative |
विबुधाचार्य
vibudhācārya
|
विबुधाचार्यौ
vibudhācāryau
|
विबुधाचार्याः
vibudhācāryāḥ
|
Accusative |
विबुधाचार्यम्
vibudhācāryam
|
विबुधाचार्यौ
vibudhācāryau
|
विबुधाचार्यान्
vibudhācāryān
|
Instrumental |
विबुधाचार्येण
vibudhācāryeṇa
|
विबुधाचार्याभ्याम्
vibudhācāryābhyām
|
विबुधाचार्यैः
vibudhācāryaiḥ
|
Dative |
विबुधाचार्याय
vibudhācāryāya
|
विबुधाचार्याभ्याम्
vibudhācāryābhyām
|
विबुधाचार्येभ्यः
vibudhācāryebhyaḥ
|
Ablative |
विबुधाचार्यात्
vibudhācāryāt
|
विबुधाचार्याभ्याम्
vibudhācāryābhyām
|
विबुधाचार्येभ्यः
vibudhācāryebhyaḥ
|
Genitive |
विबुधाचार्यस्य
vibudhācāryasya
|
विबुधाचार्ययोः
vibudhācāryayoḥ
|
विबुधाचार्याणाम्
vibudhācāryāṇām
|
Locative |
विबुधाचार्ये
vibudhācārye
|
विबुधाचार्ययोः
vibudhācāryayoḥ
|
विबुधाचार्येषु
vibudhācāryeṣu
|