Sanskrit tools

Sanskrit declension


Declension of विबुधाचार्य vibudhācārya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विबुधाचार्यः vibudhācāryaḥ
विबुधाचार्यौ vibudhācāryau
विबुधाचार्याः vibudhācāryāḥ
Vocative विबुधाचार्य vibudhācārya
विबुधाचार्यौ vibudhācāryau
विबुधाचार्याः vibudhācāryāḥ
Accusative विबुधाचार्यम् vibudhācāryam
विबुधाचार्यौ vibudhācāryau
विबुधाचार्यान् vibudhācāryān
Instrumental विबुधाचार्येण vibudhācāryeṇa
विबुधाचार्याभ्याम् vibudhācāryābhyām
विबुधाचार्यैः vibudhācāryaiḥ
Dative विबुधाचार्याय vibudhācāryāya
विबुधाचार्याभ्याम् vibudhācāryābhyām
विबुधाचार्येभ्यः vibudhācāryebhyaḥ
Ablative विबुधाचार्यात् vibudhācāryāt
विबुधाचार्याभ्याम् vibudhācāryābhyām
विबुधाचार्येभ्यः vibudhācāryebhyaḥ
Genitive विबुधाचार्यस्य vibudhācāryasya
विबुधाचार्ययोः vibudhācāryayoḥ
विबुधाचार्याणाम् vibudhācāryāṇām
Locative विबुधाचार्ये vibudhācārye
विबुधाचार्ययोः vibudhācāryayoḥ
विबुधाचार्येषु vibudhācāryeṣu