| Singular | Dual | Plural |
Nominative |
विबुधानुचरः
vibudhānucaraḥ
|
विबुधानुचरौ
vibudhānucarau
|
विबुधानुचराः
vibudhānucarāḥ
|
Vocative |
विबुधानुचर
vibudhānucara
|
विबुधानुचरौ
vibudhānucarau
|
विबुधानुचराः
vibudhānucarāḥ
|
Accusative |
विबुधानुचरम्
vibudhānucaram
|
विबुधानुचरौ
vibudhānucarau
|
विबुधानुचरान्
vibudhānucarān
|
Instrumental |
विबुधानुचरेण
vibudhānucareṇa
|
विबुधानुचराभ्याम्
vibudhānucarābhyām
|
विबुधानुचरैः
vibudhānucaraiḥ
|
Dative |
विबुधानुचराय
vibudhānucarāya
|
विबुधानुचराभ्याम्
vibudhānucarābhyām
|
विबुधानुचरेभ्यः
vibudhānucarebhyaḥ
|
Ablative |
विबुधानुचरात्
vibudhānucarāt
|
विबुधानुचराभ्याम्
vibudhānucarābhyām
|
विबुधानुचरेभ्यः
vibudhānucarebhyaḥ
|
Genitive |
विबुधानुचरस्य
vibudhānucarasya
|
विबुधानुचरयोः
vibudhānucarayoḥ
|
विबुधानुचराणाम्
vibudhānucarāṇām
|
Locative |
विबुधानुचरे
vibudhānucare
|
विबुधानुचरयोः
vibudhānucarayoḥ
|
विबुधानुचरेषु
vibudhānucareṣu
|