| Singular | Dual | Plural |
Nominative |
विबुधावासः
vibudhāvāsaḥ
|
विबुधावासौ
vibudhāvāsau
|
विबुधावासाः
vibudhāvāsāḥ
|
Vocative |
विबुधावास
vibudhāvāsa
|
विबुधावासौ
vibudhāvāsau
|
विबुधावासाः
vibudhāvāsāḥ
|
Accusative |
विबुधावासम्
vibudhāvāsam
|
विबुधावासौ
vibudhāvāsau
|
विबुधावासान्
vibudhāvāsān
|
Instrumental |
विबुधावासेन
vibudhāvāsena
|
विबुधावासाभ्याम्
vibudhāvāsābhyām
|
विबुधावासैः
vibudhāvāsaiḥ
|
Dative |
विबुधावासाय
vibudhāvāsāya
|
विबुधावासाभ्याम्
vibudhāvāsābhyām
|
विबुधावासेभ्यः
vibudhāvāsebhyaḥ
|
Ablative |
विबुधावासात्
vibudhāvāsāt
|
विबुधावासाभ्याम्
vibudhāvāsābhyām
|
विबुधावासेभ्यः
vibudhāvāsebhyaḥ
|
Genitive |
विबुधावासस्य
vibudhāvāsasya
|
विबुधावासयोः
vibudhāvāsayoḥ
|
विबुधावासानाम्
vibudhāvāsānām
|
Locative |
विबुधावासे
vibudhāvāse
|
विबुधावासयोः
vibudhāvāsayoḥ
|
विबुधावासेषु
vibudhāvāseṣu
|