Sanskrit tools

Sanskrit declension


Declension of विबुधेन्द्र vibudhendra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विबुधेन्द्रः vibudhendraḥ
विबुधेन्द्रौ vibudhendrau
विबुधेन्द्राः vibudhendrāḥ
Vocative विबुधेन्द्र vibudhendra
विबुधेन्द्रौ vibudhendrau
विबुधेन्द्राः vibudhendrāḥ
Accusative विबुधेन्द्रम् vibudhendram
विबुधेन्द्रौ vibudhendrau
विबुधेन्द्रान् vibudhendrān
Instrumental विबुधेन्द्रेण vibudhendreṇa
विबुधेन्द्राभ्याम् vibudhendrābhyām
विबुधेन्द्रैः vibudhendraiḥ
Dative विबुधेन्द्राय vibudhendrāya
विबुधेन्द्राभ्याम् vibudhendrābhyām
विबुधेन्द्रेभ्यः vibudhendrebhyaḥ
Ablative विबुधेन्द्रात् vibudhendrāt
विबुधेन्द्राभ्याम् vibudhendrābhyām
विबुधेन्द्रेभ्यः vibudhendrebhyaḥ
Genitive विबुधेन्द्रस्य vibudhendrasya
विबुधेन्द्रयोः vibudhendrayoḥ
विबुधेन्द्राणाम् vibudhendrāṇām
Locative विबुधेन्द्रे vibudhendre
विबुधेन्द्रयोः vibudhendrayoḥ
विबुधेन्द्रेषु vibudhendreṣu