Sanskrit tools

Sanskrit declension


Declension of विबुधोपदेश vibudhopadeśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विबुधोपदेशः vibudhopadeśaḥ
विबुधोपदेशौ vibudhopadeśau
विबुधोपदेशाः vibudhopadeśāḥ
Vocative विबुधोपदेश vibudhopadeśa
विबुधोपदेशौ vibudhopadeśau
विबुधोपदेशाः vibudhopadeśāḥ
Accusative विबुधोपदेशम् vibudhopadeśam
विबुधोपदेशौ vibudhopadeśau
विबुधोपदेशान् vibudhopadeśān
Instrumental विबुधोपदेशेन vibudhopadeśena
विबुधोपदेशाभ्याम् vibudhopadeśābhyām
विबुधोपदेशैः vibudhopadeśaiḥ
Dative विबुधोपदेशाय vibudhopadeśāya
विबुधोपदेशाभ्याम् vibudhopadeśābhyām
विबुधोपदेशेभ्यः vibudhopadeśebhyaḥ
Ablative विबुधोपदेशात् vibudhopadeśāt
विबुधोपदेशाभ्याम् vibudhopadeśābhyām
विबुधोपदेशेभ्यः vibudhopadeśebhyaḥ
Genitive विबुधोपदेशस्य vibudhopadeśasya
विबुधोपदेशयोः vibudhopadeśayoḥ
विबुधोपदेशानाम् vibudhopadeśānām
Locative विबुधोपदेशे vibudhopadeśe
विबुधोपदेशयोः vibudhopadeśayoḥ
विबुधोपदेशेषु vibudhopadeśeṣu