| Singular | Dual | Plural |
Nominative |
विबोधनः
vibodhanaḥ
|
विबोधनौ
vibodhanau
|
विबोधनाः
vibodhanāḥ
|
Vocative |
विबोधन
vibodhana
|
विबोधनौ
vibodhanau
|
विबोधनाः
vibodhanāḥ
|
Accusative |
विबोधनम्
vibodhanam
|
विबोधनौ
vibodhanau
|
विबोधनान्
vibodhanān
|
Instrumental |
विबोधनेन
vibodhanena
|
विबोधनाभ्याम्
vibodhanābhyām
|
विबोधनैः
vibodhanaiḥ
|
Dative |
विबोधनाय
vibodhanāya
|
विबोधनाभ्याम्
vibodhanābhyām
|
विबोधनेभ्यः
vibodhanebhyaḥ
|
Ablative |
विबोधनात्
vibodhanāt
|
विबोधनाभ्याम्
vibodhanābhyām
|
विबोधनेभ्यः
vibodhanebhyaḥ
|
Genitive |
विबोधनस्य
vibodhanasya
|
विबोधनयोः
vibodhanayoḥ
|
विबोधनानाम्
vibodhanānām
|
Locative |
विबोधने
vibodhane
|
विबोधनयोः
vibodhanayoḥ
|
विबोधनेषु
vibodhaneṣu
|