Sanskrit tools

Sanskrit declension


Declension of विबोधन vibodhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विबोधनः vibodhanaḥ
विबोधनौ vibodhanau
विबोधनाः vibodhanāḥ
Vocative विबोधन vibodhana
विबोधनौ vibodhanau
विबोधनाः vibodhanāḥ
Accusative विबोधनम् vibodhanam
विबोधनौ vibodhanau
विबोधनान् vibodhanān
Instrumental विबोधनेन vibodhanena
विबोधनाभ्याम् vibodhanābhyām
विबोधनैः vibodhanaiḥ
Dative विबोधनाय vibodhanāya
विबोधनाभ्याम् vibodhanābhyām
विबोधनेभ्यः vibodhanebhyaḥ
Ablative विबोधनात् vibodhanāt
विबोधनाभ्याम् vibodhanābhyām
विबोधनेभ्यः vibodhanebhyaḥ
Genitive विबोधनस्य vibodhanasya
विबोधनयोः vibodhanayoḥ
विबोधनानाम् vibodhanānām
Locative विबोधने vibodhane
विबोधनयोः vibodhanayoḥ
विबोधनेषु vibodhaneṣu