| Singular | Dual | Plural |
Nominative |
विबोधितः
vibodhitaḥ
|
विबोधितौ
vibodhitau
|
विबोधिताः
vibodhitāḥ
|
Vocative |
विबोधित
vibodhita
|
विबोधितौ
vibodhitau
|
विबोधिताः
vibodhitāḥ
|
Accusative |
विबोधितम्
vibodhitam
|
विबोधितौ
vibodhitau
|
विबोधितान्
vibodhitān
|
Instrumental |
विबोधितेन
vibodhitena
|
विबोधिताभ्याम्
vibodhitābhyām
|
विबोधितैः
vibodhitaiḥ
|
Dative |
विबोधिताय
vibodhitāya
|
विबोधिताभ्याम्
vibodhitābhyām
|
विबोधितेभ्यः
vibodhitebhyaḥ
|
Ablative |
विबोधितात्
vibodhitāt
|
विबोधिताभ्याम्
vibodhitābhyām
|
विबोधितेभ्यः
vibodhitebhyaḥ
|
Genitive |
विबोधितस्य
vibodhitasya
|
विबोधितयोः
vibodhitayoḥ
|
विबोधितानाम्
vibodhitānām
|
Locative |
विबोधिते
vibodhite
|
विबोधितयोः
vibodhitayoḥ
|
विबोधितेषु
vibodhiteṣu
|