| Singular | Dual | Plural |
Nominative |
विबोधिता
vibodhitā
|
विबोधिते
vibodhite
|
विबोधिताः
vibodhitāḥ
|
Vocative |
विबोधिते
vibodhite
|
विबोधिते
vibodhite
|
विबोधिताः
vibodhitāḥ
|
Accusative |
विबोधिताम्
vibodhitām
|
विबोधिते
vibodhite
|
विबोधिताः
vibodhitāḥ
|
Instrumental |
विबोधितया
vibodhitayā
|
विबोधिताभ्याम्
vibodhitābhyām
|
विबोधिताभिः
vibodhitābhiḥ
|
Dative |
विबोधितायै
vibodhitāyai
|
विबोधिताभ्याम्
vibodhitābhyām
|
विबोधिताभ्यः
vibodhitābhyaḥ
|
Ablative |
विबोधितायाः
vibodhitāyāḥ
|
विबोधिताभ्याम्
vibodhitābhyām
|
विबोधिताभ्यः
vibodhitābhyaḥ
|
Genitive |
विबोधितायाः
vibodhitāyāḥ
|
विबोधितयोः
vibodhitayoḥ
|
विबोधितानाम्
vibodhitānām
|
Locative |
विबोधितायाम्
vibodhitāyām
|
विबोधितयोः
vibodhitayoḥ
|
विबोधितासु
vibodhitāsu
|