Sanskrit tools

Sanskrit declension


Declension of विबोधिता vibodhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विबोधिता vibodhitā
विबोधिते vibodhite
विबोधिताः vibodhitāḥ
Vocative विबोधिते vibodhite
विबोधिते vibodhite
विबोधिताः vibodhitāḥ
Accusative विबोधिताम् vibodhitām
विबोधिते vibodhite
विबोधिताः vibodhitāḥ
Instrumental विबोधितया vibodhitayā
विबोधिताभ्याम् vibodhitābhyām
विबोधिताभिः vibodhitābhiḥ
Dative विबोधितायै vibodhitāyai
विबोधिताभ्याम् vibodhitābhyām
विबोधिताभ्यः vibodhitābhyaḥ
Ablative विबोधितायाः vibodhitāyāḥ
विबोधिताभ्याम् vibodhitābhyām
विबोधिताभ्यः vibodhitābhyaḥ
Genitive विबोधितायाः vibodhitāyāḥ
विबोधितयोः vibodhitayoḥ
विबोधितानाम् vibodhitānām
Locative विबोधितायाम् vibodhitāyām
विबोधितयोः vibodhitayoḥ
विबोधितासु vibodhitāsu