Sanskrit tools

Sanskrit declension


Declension of विभक्त vibhakta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभक्तम् vibhaktam
विभक्ते vibhakte
विभक्तानि vibhaktāni
Vocative विभक्त vibhakta
विभक्ते vibhakte
विभक्तानि vibhaktāni
Accusative विभक्तम् vibhaktam
विभक्ते vibhakte
विभक्तानि vibhaktāni
Instrumental विभक्तेन vibhaktena
विभक्ताभ्याम् vibhaktābhyām
विभक्तैः vibhaktaiḥ
Dative विभक्ताय vibhaktāya
विभक्ताभ्याम् vibhaktābhyām
विभक्तेभ्यः vibhaktebhyaḥ
Ablative विभक्तात् vibhaktāt
विभक्ताभ्याम् vibhaktābhyām
विभक्तेभ्यः vibhaktebhyaḥ
Genitive विभक्तस्य vibhaktasya
विभक्तयोः vibhaktayoḥ
विभक्तानाम् vibhaktānām
Locative विभक्ते vibhakte
विभक्तयोः vibhaktayoḥ
विभक्तेषु vibhakteṣu