Singular | Dual | Plural | |
Nominative |
विभक्तम्
vibhaktam |
विभक्ते
vibhakte |
विभक्तानि
vibhaktāni |
Vocative |
विभक्त
vibhakta |
विभक्ते
vibhakte |
विभक्तानि
vibhaktāni |
Accusative |
विभक्तम्
vibhaktam |
विभक्ते
vibhakte |
विभक्तानि
vibhaktāni |
Instrumental |
विभक्तेन
vibhaktena |
विभक्ताभ्याम्
vibhaktābhyām |
विभक्तैः
vibhaktaiḥ |
Dative |
विभक्ताय
vibhaktāya |
विभक्ताभ्याम्
vibhaktābhyām |
विभक्तेभ्यः
vibhaktebhyaḥ |
Ablative |
विभक्तात्
vibhaktāt |
विभक्ताभ्याम्
vibhaktābhyām |
विभक्तेभ्यः
vibhaktebhyaḥ |
Genitive |
विभक्तस्य
vibhaktasya |
विभक्तयोः
vibhaktayoḥ |
विभक्तानाम्
vibhaktānām |
Locative |
विभक्ते
vibhakte |
विभक्तयोः
vibhaktayoḥ |
विभक्तेषु
vibhakteṣu |