Sanskrit tools

Sanskrit declension


Declension of विभक्तगात्र vibhaktagātra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभक्तगात्रः vibhaktagātraḥ
विभक्तगात्रौ vibhaktagātrau
विभक्तगात्राः vibhaktagātrāḥ
Vocative विभक्तगात्र vibhaktagātra
विभक्तगात्रौ vibhaktagātrau
विभक्तगात्राः vibhaktagātrāḥ
Accusative विभक्तगात्रम् vibhaktagātram
विभक्तगात्रौ vibhaktagātrau
विभक्तगात्रान् vibhaktagātrān
Instrumental विभक्तगात्रेण vibhaktagātreṇa
विभक्तगात्राभ्याम् vibhaktagātrābhyām
विभक्तगात्रैः vibhaktagātraiḥ
Dative विभक्तगात्राय vibhaktagātrāya
विभक्तगात्राभ्याम् vibhaktagātrābhyām
विभक्तगात्रेभ्यः vibhaktagātrebhyaḥ
Ablative विभक्तगात्रात् vibhaktagātrāt
विभक्तगात्राभ्याम् vibhaktagātrābhyām
विभक्तगात्रेभ्यः vibhaktagātrebhyaḥ
Genitive विभक्तगात्रस्य vibhaktagātrasya
विभक्तगात्रयोः vibhaktagātrayoḥ
विभक्तगात्राणाम् vibhaktagātrāṇām
Locative विभक्तगात्रे vibhaktagātre
विभक्तगात्रयोः vibhaktagātrayoḥ
विभक्तगात्रेषु vibhaktagātreṣu