Sanskrit tools

Sanskrit declension


Declension of विभक्तगात्रा vibhaktagātrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभक्तगात्रा vibhaktagātrā
विभक्तगात्रे vibhaktagātre
विभक्तगात्राः vibhaktagātrāḥ
Vocative विभक्तगात्रे vibhaktagātre
विभक्तगात्रे vibhaktagātre
विभक्तगात्राः vibhaktagātrāḥ
Accusative विभक्तगात्राम् vibhaktagātrām
विभक्तगात्रे vibhaktagātre
विभक्तगात्राः vibhaktagātrāḥ
Instrumental विभक्तगात्रया vibhaktagātrayā
विभक्तगात्राभ्याम् vibhaktagātrābhyām
विभक्तगात्राभिः vibhaktagātrābhiḥ
Dative विभक्तगात्रायै vibhaktagātrāyai
विभक्तगात्राभ्याम् vibhaktagātrābhyām
विभक्तगात्राभ्यः vibhaktagātrābhyaḥ
Ablative विभक्तगात्रायाः vibhaktagātrāyāḥ
विभक्तगात्राभ्याम् vibhaktagātrābhyām
विभक्तगात्राभ्यः vibhaktagātrābhyaḥ
Genitive विभक्तगात्रायाः vibhaktagātrāyāḥ
विभक्तगात्रयोः vibhaktagātrayoḥ
विभक्तगात्राणाम् vibhaktagātrāṇām
Locative विभक्तगात्रायाम् vibhaktagātrāyām
विभक्तगात्रयोः vibhaktagātrayoḥ
विभक्तगात्रासु vibhaktagātrāsu