Sanskrit tools

Sanskrit declension


Declension of विभक्तिविवरण vibhaktivivaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभक्तिविवरणम् vibhaktivivaraṇam
विभक्तिविवरणे vibhaktivivaraṇe
विभक्तिविवरणानि vibhaktivivaraṇāni
Vocative विभक्तिविवरण vibhaktivivaraṇa
विभक्तिविवरणे vibhaktivivaraṇe
विभक्तिविवरणानि vibhaktivivaraṇāni
Accusative विभक्तिविवरणम् vibhaktivivaraṇam
विभक्तिविवरणे vibhaktivivaraṇe
विभक्तिविवरणानि vibhaktivivaraṇāni
Instrumental विभक्तिविवरणेन vibhaktivivaraṇena
विभक्तिविवरणाभ्याम् vibhaktivivaraṇābhyām
विभक्तिविवरणैः vibhaktivivaraṇaiḥ
Dative विभक्तिविवरणाय vibhaktivivaraṇāya
विभक्तिविवरणाभ्याम् vibhaktivivaraṇābhyām
विभक्तिविवरणेभ्यः vibhaktivivaraṇebhyaḥ
Ablative विभक्तिविवरणात् vibhaktivivaraṇāt
विभक्तिविवरणाभ्याम् vibhaktivivaraṇābhyām
विभक्तिविवरणेभ्यः vibhaktivivaraṇebhyaḥ
Genitive विभक्तिविवरणस्य vibhaktivivaraṇasya
विभक्तिविवरणयोः vibhaktivivaraṇayoḥ
विभक्तिविवरणानाम् vibhaktivivaraṇānām
Locative विभक्तिविवरणे vibhaktivivaraṇe
विभक्तिविवरणयोः vibhaktivivaraṇayoḥ
विभक्तिविवरणेषु vibhaktivivaraṇeṣu