Sanskrit tools

Sanskrit declension


Declension of विभक्त्यर्थविचार vibhaktyarthavicāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभक्त्यर्थविचारः vibhaktyarthavicāraḥ
विभक्त्यर्थविचारौ vibhaktyarthavicārau
विभक्त्यर्थविचाराः vibhaktyarthavicārāḥ
Vocative विभक्त्यर्थविचार vibhaktyarthavicāra
विभक्त्यर्थविचारौ vibhaktyarthavicārau
विभक्त्यर्थविचाराः vibhaktyarthavicārāḥ
Accusative विभक्त्यर्थविचारम् vibhaktyarthavicāram
विभक्त्यर्थविचारौ vibhaktyarthavicārau
विभक्त्यर्थविचारान् vibhaktyarthavicārān
Instrumental विभक्त्यर्थविचारेण vibhaktyarthavicāreṇa
विभक्त्यर्थविचाराभ्याम् vibhaktyarthavicārābhyām
विभक्त्यर्थविचारैः vibhaktyarthavicāraiḥ
Dative विभक्त्यर्थविचाराय vibhaktyarthavicārāya
विभक्त्यर्थविचाराभ्याम् vibhaktyarthavicārābhyām
विभक्त्यर्थविचारेभ्यः vibhaktyarthavicārebhyaḥ
Ablative विभक्त्यर्थविचारात् vibhaktyarthavicārāt
विभक्त्यर्थविचाराभ्याम् vibhaktyarthavicārābhyām
विभक्त्यर्थविचारेभ्यः vibhaktyarthavicārebhyaḥ
Genitive विभक्त्यर्थविचारस्य vibhaktyarthavicārasya
विभक्त्यर्थविचारयोः vibhaktyarthavicārayoḥ
विभक्त्यर्थविचाराणाम् vibhaktyarthavicārāṇām
Locative विभक्त्यर्थविचारे vibhaktyarthavicāre
विभक्त्यर्थविचारयोः vibhaktyarthavicārayoḥ
विभक्त्यर्थविचारेषु vibhaktyarthavicāreṣu