| Singular | Dual | Plural |
Nominative |
विभक्त्यर्थविचारः
vibhaktyarthavicāraḥ
|
विभक्त्यर्थविचारौ
vibhaktyarthavicārau
|
विभक्त्यर्थविचाराः
vibhaktyarthavicārāḥ
|
Vocative |
विभक्त्यर्थविचार
vibhaktyarthavicāra
|
विभक्त्यर्थविचारौ
vibhaktyarthavicārau
|
विभक्त्यर्थविचाराः
vibhaktyarthavicārāḥ
|
Accusative |
विभक्त्यर्थविचारम्
vibhaktyarthavicāram
|
विभक्त्यर्थविचारौ
vibhaktyarthavicārau
|
विभक्त्यर्थविचारान्
vibhaktyarthavicārān
|
Instrumental |
विभक्त्यर्थविचारेण
vibhaktyarthavicāreṇa
|
विभक्त्यर्थविचाराभ्याम्
vibhaktyarthavicārābhyām
|
विभक्त्यर्थविचारैः
vibhaktyarthavicāraiḥ
|
Dative |
विभक्त्यर्थविचाराय
vibhaktyarthavicārāya
|
विभक्त्यर्थविचाराभ्याम्
vibhaktyarthavicārābhyām
|
विभक्त्यर्थविचारेभ्यः
vibhaktyarthavicārebhyaḥ
|
Ablative |
विभक्त्यर्थविचारात्
vibhaktyarthavicārāt
|
विभक्त्यर्थविचाराभ्याम्
vibhaktyarthavicārābhyām
|
विभक्त्यर्थविचारेभ्यः
vibhaktyarthavicārebhyaḥ
|
Genitive |
विभक्त्यर्थविचारस्य
vibhaktyarthavicārasya
|
विभक्त्यर्थविचारयोः
vibhaktyarthavicārayoḥ
|
विभक्त्यर्थविचाराणाम्
vibhaktyarthavicārāṇām
|
Locative |
विभक्त्यर्थविचारे
vibhaktyarthavicāre
|
विभक्त्यर्थविचारयोः
vibhaktyarthavicārayoḥ
|
विभक्त्यर्थविचारेषु
vibhaktyarthavicāreṣu
|