| Singular | Dual | Plural |
Nominative |
विभक्ता
vibhaktā
|
विभक्तारौ
vibhaktārau
|
विभक्तारः
vibhaktāraḥ
|
Vocative |
विभक्तः
vibhaktaḥ
|
विभक्तारौ
vibhaktārau
|
विभक्तारः
vibhaktāraḥ
|
Accusative |
विभक्तारम्
vibhaktāram
|
विभक्तारौ
vibhaktārau
|
विभक्तॄन्
vibhaktṝn
|
Instrumental |
विभक्त्रा
vibhaktrā
|
विभक्तृभ्याम्
vibhaktṛbhyām
|
विभक्तृभिः
vibhaktṛbhiḥ
|
Dative |
विभक्त्रे
vibhaktre
|
विभक्तृभ्याम्
vibhaktṛbhyām
|
विभक्तृभ्यः
vibhaktṛbhyaḥ
|
Ablative |
विभक्तुः
vibhaktuḥ
|
विभक्तृभ्याम्
vibhaktṛbhyām
|
विभक्तृभ्यः
vibhaktṛbhyaḥ
|
Genitive |
विभक्तुः
vibhaktuḥ
|
विभक्त्रोः
vibhaktroḥ
|
विभक्तॄणाम्
vibhaktṝṇām
|
Locative |
विभक्तरि
vibhaktari
|
विभक्त्रोः
vibhaktroḥ
|
विभक्तृषु
vibhaktṛṣu
|