Sanskrit tools

Sanskrit declension


Declension of विभक्तृ vibhaktṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative विभक्ता vibhaktā
विभक्तारौ vibhaktārau
विभक्तारः vibhaktāraḥ
Vocative विभक्तः vibhaktaḥ
विभक्तारौ vibhaktārau
विभक्तारः vibhaktāraḥ
Accusative विभक्तारम् vibhaktāram
विभक्तारौ vibhaktārau
विभक्तॄन् vibhaktṝn
Instrumental विभक्त्रा vibhaktrā
विभक्तृभ्याम् vibhaktṛbhyām
विभक्तृभिः vibhaktṛbhiḥ
Dative विभक्त्रे vibhaktre
विभक्तृभ्याम् vibhaktṛbhyām
विभक्तृभ्यः vibhaktṛbhyaḥ
Ablative विभक्तुः vibhaktuḥ
विभक्तृभ्याम् vibhaktṛbhyām
विभक्तृभ्यः vibhaktṛbhyaḥ
Genitive विभक्तुः vibhaktuḥ
विभक्त्रोः vibhaktroḥ
विभक्तॄणाम् vibhaktṝṇām
Locative विभक्तरि vibhaktari
विभक्त्रोः vibhaktroḥ
विभक्तृषु vibhaktṛṣu