Singular | Dual | Plural | |
Nominative |
विभक्तृ
vibhaktṛ |
विभक्तृणी
vibhaktṛṇī |
विभक्तॄणि
vibhaktṝṇi |
Vocative |
विभक्तः
vibhaktaḥ |
विभक्तारौ
vibhaktārau |
विभक्तारः
vibhaktāraḥ |
Accusative |
विभक्तारम्
vibhaktāram |
विभक्तारौ
vibhaktārau |
विभक्तॄन्
vibhaktṝn |
Instrumental |
विभक्तृणा
vibhaktṛṇā विभक्त्रा vibhaktrā |
विभक्तृभ्याम्
vibhaktṛbhyām |
विभक्तृभिः
vibhaktṛbhiḥ |
Dative |
विभक्तृणे
vibhaktṛṇe विभक्त्रे vibhaktre |
विभक्तृभ्याम्
vibhaktṛbhyām |
विभक्तृभ्यः
vibhaktṛbhyaḥ |
Ablative |
विभक्तृणः
vibhaktṛṇaḥ विभक्तुः vibhaktuḥ |
विभक्तृभ्याम्
vibhaktṛbhyām |
विभक्तृभ्यः
vibhaktṛbhyaḥ |
Genitive |
विभक्तृणः
vibhaktṛṇaḥ विभक्तुः vibhaktuḥ |
विभक्तृणोः
vibhaktṛṇoḥ विभक्त्रोः vibhaktroḥ |
विभक्तॄणाम्
vibhaktṝṇām |
Locative |
विभक्तृणि
vibhaktṛṇi विभक्तरि vibhaktari |
विभक्तृणोः
vibhaktṛṇoḥ विभक्त्रोः vibhaktroḥ |
विभक्तृषु
vibhaktṛṣu |