| Singular | Dual | Plural |
Nominative |
विभजनीया
vibhajanīyā
|
विभजनीये
vibhajanīye
|
विभजनीयाः
vibhajanīyāḥ
|
Vocative |
विभजनीये
vibhajanīye
|
विभजनीये
vibhajanīye
|
विभजनीयाः
vibhajanīyāḥ
|
Accusative |
विभजनीयाम्
vibhajanīyām
|
विभजनीये
vibhajanīye
|
विभजनीयाः
vibhajanīyāḥ
|
Instrumental |
विभजनीयया
vibhajanīyayā
|
विभजनीयाभ्याम्
vibhajanīyābhyām
|
विभजनीयाभिः
vibhajanīyābhiḥ
|
Dative |
विभजनीयायै
vibhajanīyāyai
|
विभजनीयाभ्याम्
vibhajanīyābhyām
|
विभजनीयाभ्यः
vibhajanīyābhyaḥ
|
Ablative |
विभजनीयायाः
vibhajanīyāyāḥ
|
विभजनीयाभ्याम्
vibhajanīyābhyām
|
विभजनीयाभ्यः
vibhajanīyābhyaḥ
|
Genitive |
विभजनीयायाः
vibhajanīyāyāḥ
|
विभजनीययोः
vibhajanīyayoḥ
|
विभजनीयानाम्
vibhajanīyānām
|
Locative |
विभजनीयायाम्
vibhajanīyāyām
|
विभजनीययोः
vibhajanīyayoḥ
|
विभजनीयासु
vibhajanīyāsu
|