Sanskrit tools

Sanskrit declension


Declension of विभजनीया vibhajanīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभजनीया vibhajanīyā
विभजनीये vibhajanīye
विभजनीयाः vibhajanīyāḥ
Vocative विभजनीये vibhajanīye
विभजनीये vibhajanīye
विभजनीयाः vibhajanīyāḥ
Accusative विभजनीयाम् vibhajanīyām
विभजनीये vibhajanīye
विभजनीयाः vibhajanīyāḥ
Instrumental विभजनीयया vibhajanīyayā
विभजनीयाभ्याम् vibhajanīyābhyām
विभजनीयाभिः vibhajanīyābhiḥ
Dative विभजनीयायै vibhajanīyāyai
विभजनीयाभ्याम् vibhajanīyābhyām
विभजनीयाभ्यः vibhajanīyābhyaḥ
Ablative विभजनीयायाः vibhajanīyāyāḥ
विभजनीयाभ्याम् vibhajanīyābhyām
विभजनीयाभ्यः vibhajanīyābhyaḥ
Genitive विभजनीयायाः vibhajanīyāyāḥ
विभजनीययोः vibhajanīyayoḥ
विभजनीयानाम् vibhajanīyānām
Locative विभजनीयायाम् vibhajanīyāyām
विभजनीययोः vibhajanīyayoḥ
विभजनीयासु vibhajanīyāsu