| Singular | Dual | Plural |
Nominative |
विभजनीयम्
vibhajanīyam
|
विभजनीये
vibhajanīye
|
विभजनीयानि
vibhajanīyāni
|
Vocative |
विभजनीय
vibhajanīya
|
विभजनीये
vibhajanīye
|
विभजनीयानि
vibhajanīyāni
|
Accusative |
विभजनीयम्
vibhajanīyam
|
विभजनीये
vibhajanīye
|
विभजनीयानि
vibhajanīyāni
|
Instrumental |
विभजनीयेन
vibhajanīyena
|
विभजनीयाभ्याम्
vibhajanīyābhyām
|
विभजनीयैः
vibhajanīyaiḥ
|
Dative |
विभजनीयाय
vibhajanīyāya
|
विभजनीयाभ्याम्
vibhajanīyābhyām
|
विभजनीयेभ्यः
vibhajanīyebhyaḥ
|
Ablative |
विभजनीयात्
vibhajanīyāt
|
विभजनीयाभ्याम्
vibhajanīyābhyām
|
विभजनीयेभ्यः
vibhajanīyebhyaḥ
|
Genitive |
विभजनीयस्य
vibhajanīyasya
|
विभजनीययोः
vibhajanīyayoḥ
|
विभजनीयानाम्
vibhajanīyānām
|
Locative |
विभजनीये
vibhajanīye
|
विभजनीययोः
vibhajanīyayoḥ
|
विभजनीयेषु
vibhajanīyeṣu
|