Sanskrit tools

Sanskrit declension


Declension of विभजनीय vibhajanīya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभजनीयम् vibhajanīyam
विभजनीये vibhajanīye
विभजनीयानि vibhajanīyāni
Vocative विभजनीय vibhajanīya
विभजनीये vibhajanīye
विभजनीयानि vibhajanīyāni
Accusative विभजनीयम् vibhajanīyam
विभजनीये vibhajanīye
विभजनीयानि vibhajanīyāni
Instrumental विभजनीयेन vibhajanīyena
विभजनीयाभ्याम् vibhajanīyābhyām
विभजनीयैः vibhajanīyaiḥ
Dative विभजनीयाय vibhajanīyāya
विभजनीयाभ्याम् vibhajanīyābhyām
विभजनीयेभ्यः vibhajanīyebhyaḥ
Ablative विभजनीयात् vibhajanīyāt
विभजनीयाभ्याम् vibhajanīyābhyām
विभजनीयेभ्यः vibhajanīyebhyaḥ
Genitive विभजनीयस्य vibhajanīyasya
विभजनीययोः vibhajanīyayoḥ
विभजनीयानाम् vibhajanīyānām
Locative विभजनीये vibhajanīye
विभजनीययोः vibhajanīyayoḥ
विभजनीयेषु vibhajanīyeṣu