| Singular | Dual | Plural |
Nominative |
विभागज्ञः
vibhāgajñaḥ
|
विभागज्ञौ
vibhāgajñau
|
विभागज्ञाः
vibhāgajñāḥ
|
Vocative |
विभागज्ञ
vibhāgajña
|
विभागज्ञौ
vibhāgajñau
|
विभागज्ञाः
vibhāgajñāḥ
|
Accusative |
विभागज्ञम्
vibhāgajñam
|
विभागज्ञौ
vibhāgajñau
|
विभागज्ञान्
vibhāgajñān
|
Instrumental |
विभागज्ञेन
vibhāgajñena
|
विभागज्ञाभ्याम्
vibhāgajñābhyām
|
विभागज्ञैः
vibhāgajñaiḥ
|
Dative |
विभागज्ञाय
vibhāgajñāya
|
विभागज्ञाभ्याम्
vibhāgajñābhyām
|
विभागज्ञेभ्यः
vibhāgajñebhyaḥ
|
Ablative |
विभागज्ञात्
vibhāgajñāt
|
विभागज्ञाभ्याम्
vibhāgajñābhyām
|
विभागज्ञेभ्यः
vibhāgajñebhyaḥ
|
Genitive |
विभागज्ञस्य
vibhāgajñasya
|
विभागज्ञयोः
vibhāgajñayoḥ
|
विभागज्ञानाम्
vibhāgajñānām
|
Locative |
विभागज्ञे
vibhāgajñe
|
विभागज्ञयोः
vibhāgajñayoḥ
|
विभागज्ञेषु
vibhāgajñeṣu
|