Sanskrit tools

Sanskrit declension


Declension of विभागज्ञ vibhāgajña, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभागज्ञः vibhāgajñaḥ
विभागज्ञौ vibhāgajñau
विभागज्ञाः vibhāgajñāḥ
Vocative विभागज्ञ vibhāgajña
विभागज्ञौ vibhāgajñau
विभागज्ञाः vibhāgajñāḥ
Accusative विभागज्ञम् vibhāgajñam
विभागज्ञौ vibhāgajñau
विभागज्ञान् vibhāgajñān
Instrumental विभागज्ञेन vibhāgajñena
विभागज्ञाभ्याम् vibhāgajñābhyām
विभागज्ञैः vibhāgajñaiḥ
Dative विभागज्ञाय vibhāgajñāya
विभागज्ञाभ्याम् vibhāgajñābhyām
विभागज्ञेभ्यः vibhāgajñebhyaḥ
Ablative विभागज्ञात् vibhāgajñāt
विभागज्ञाभ्याम् vibhāgajñābhyām
विभागज्ञेभ्यः vibhāgajñebhyaḥ
Genitive विभागज्ञस्य vibhāgajñasya
विभागज्ञयोः vibhāgajñayoḥ
विभागज्ञानाम् vibhāgajñānām
Locative विभागज्ञे vibhāgajñe
विभागज्ञयोः vibhāgajñayoḥ
विभागज्ञेषु vibhāgajñeṣu