Sanskrit tools

Sanskrit declension


Declension of विभागतत्त्वविचार vibhāgatattvavicāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभागतत्त्वविचारः vibhāgatattvavicāraḥ
विभागतत्त्वविचारौ vibhāgatattvavicārau
विभागतत्त्वविचाराः vibhāgatattvavicārāḥ
Vocative विभागतत्त्वविचार vibhāgatattvavicāra
विभागतत्त्वविचारौ vibhāgatattvavicārau
विभागतत्त्वविचाराः vibhāgatattvavicārāḥ
Accusative विभागतत्त्वविचारम् vibhāgatattvavicāram
विभागतत्त्वविचारौ vibhāgatattvavicārau
विभागतत्त्वविचारान् vibhāgatattvavicārān
Instrumental विभागतत्त्वविचारेण vibhāgatattvavicāreṇa
विभागतत्त्वविचाराभ्याम् vibhāgatattvavicārābhyām
विभागतत्त्वविचारैः vibhāgatattvavicāraiḥ
Dative विभागतत्त्वविचाराय vibhāgatattvavicārāya
विभागतत्त्वविचाराभ्याम् vibhāgatattvavicārābhyām
विभागतत्त्वविचारेभ्यः vibhāgatattvavicārebhyaḥ
Ablative विभागतत्त्वविचारात् vibhāgatattvavicārāt
विभागतत्त्वविचाराभ्याम् vibhāgatattvavicārābhyām
विभागतत्त्वविचारेभ्यः vibhāgatattvavicārebhyaḥ
Genitive विभागतत्त्वविचारस्य vibhāgatattvavicārasya
विभागतत्त्वविचारयोः vibhāgatattvavicārayoḥ
विभागतत्त्वविचाराणाम् vibhāgatattvavicārāṇām
Locative विभागतत्त्वविचारे vibhāgatattvavicāre
विभागतत्त्वविचारयोः vibhāgatattvavicārayoḥ
विभागतत्त्वविचारेषु vibhāgatattvavicāreṣu