| Singular | Dual | Plural |
Nominative |
विभागतत्त्वविचारः
vibhāgatattvavicāraḥ
|
विभागतत्त्वविचारौ
vibhāgatattvavicārau
|
विभागतत्त्वविचाराः
vibhāgatattvavicārāḥ
|
Vocative |
विभागतत्त्वविचार
vibhāgatattvavicāra
|
विभागतत्त्वविचारौ
vibhāgatattvavicārau
|
विभागतत्त्वविचाराः
vibhāgatattvavicārāḥ
|
Accusative |
विभागतत्त्वविचारम्
vibhāgatattvavicāram
|
विभागतत्त्वविचारौ
vibhāgatattvavicārau
|
विभागतत्त्वविचारान्
vibhāgatattvavicārān
|
Instrumental |
विभागतत्त्वविचारेण
vibhāgatattvavicāreṇa
|
विभागतत्त्वविचाराभ्याम्
vibhāgatattvavicārābhyām
|
विभागतत्त्वविचारैः
vibhāgatattvavicāraiḥ
|
Dative |
विभागतत्त्वविचाराय
vibhāgatattvavicārāya
|
विभागतत्त्वविचाराभ्याम्
vibhāgatattvavicārābhyām
|
विभागतत्त्वविचारेभ्यः
vibhāgatattvavicārebhyaḥ
|
Ablative |
विभागतत्त्वविचारात्
vibhāgatattvavicārāt
|
विभागतत्त्वविचाराभ्याम्
vibhāgatattvavicārābhyām
|
विभागतत्त्वविचारेभ्यः
vibhāgatattvavicārebhyaḥ
|
Genitive |
विभागतत्त्वविचारस्य
vibhāgatattvavicārasya
|
विभागतत्त्वविचारयोः
vibhāgatattvavicārayoḥ
|
विभागतत्त्वविचाराणाम्
vibhāgatattvavicārāṇām
|
Locative |
विभागतत्त्वविचारे
vibhāgatattvavicāre
|
विभागतत्त्वविचारयोः
vibhāgatattvavicārayoḥ
|
विभागतत्त्वविचारेषु
vibhāgatattvavicāreṣu
|