| Singular | Dual | Plural |
Nominative |
विभागपत्त्रिका
vibhāgapattrikā
|
विभागपत्त्रिके
vibhāgapattrike
|
विभागपत्त्रिकाः
vibhāgapattrikāḥ
|
Vocative |
विभागपत्त्रिके
vibhāgapattrike
|
विभागपत्त्रिके
vibhāgapattrike
|
विभागपत्त्रिकाः
vibhāgapattrikāḥ
|
Accusative |
विभागपत्त्रिकाम्
vibhāgapattrikām
|
विभागपत्त्रिके
vibhāgapattrike
|
विभागपत्त्रिकाः
vibhāgapattrikāḥ
|
Instrumental |
विभागपत्त्रिकया
vibhāgapattrikayā
|
विभागपत्त्रिकाभ्याम्
vibhāgapattrikābhyām
|
विभागपत्त्रिकाभिः
vibhāgapattrikābhiḥ
|
Dative |
विभागपत्त्रिकायै
vibhāgapattrikāyai
|
विभागपत्त्रिकाभ्याम्
vibhāgapattrikābhyām
|
विभागपत्त्रिकाभ्यः
vibhāgapattrikābhyaḥ
|
Ablative |
विभागपत्त्रिकायाः
vibhāgapattrikāyāḥ
|
विभागपत्त्रिकाभ्याम्
vibhāgapattrikābhyām
|
विभागपत्त्रिकाभ्यः
vibhāgapattrikābhyaḥ
|
Genitive |
विभागपत्त्रिकायाः
vibhāgapattrikāyāḥ
|
विभागपत्त्रिकयोः
vibhāgapattrikayoḥ
|
विभागपत्त्रिकाणाम्
vibhāgapattrikāṇām
|
Locative |
विभागपत्त्रिकायाम्
vibhāgapattrikāyām
|
विभागपत्त्रिकयोः
vibhāgapattrikayoḥ
|
विभागपत्त्रिकासु
vibhāgapattrikāsu
|