Sanskrit tools

Sanskrit declension


Declension of विभागपत्त्रिका vibhāgapattrikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभागपत्त्रिका vibhāgapattrikā
विभागपत्त्रिके vibhāgapattrike
विभागपत्त्रिकाः vibhāgapattrikāḥ
Vocative विभागपत्त्रिके vibhāgapattrike
विभागपत्त्रिके vibhāgapattrike
विभागपत्त्रिकाः vibhāgapattrikāḥ
Accusative विभागपत्त्रिकाम् vibhāgapattrikām
विभागपत्त्रिके vibhāgapattrike
विभागपत्त्रिकाः vibhāgapattrikāḥ
Instrumental विभागपत्त्रिकया vibhāgapattrikayā
विभागपत्त्रिकाभ्याम् vibhāgapattrikābhyām
विभागपत्त्रिकाभिः vibhāgapattrikābhiḥ
Dative विभागपत्त्रिकायै vibhāgapattrikāyai
विभागपत्त्रिकाभ्याम् vibhāgapattrikābhyām
विभागपत्त्रिकाभ्यः vibhāgapattrikābhyaḥ
Ablative विभागपत्त्रिकायाः vibhāgapattrikāyāḥ
विभागपत्त्रिकाभ्याम् vibhāgapattrikābhyām
विभागपत्त्रिकाभ्यः vibhāgapattrikābhyaḥ
Genitive विभागपत्त्रिकायाः vibhāgapattrikāyāḥ
विभागपत्त्रिकयोः vibhāgapattrikayoḥ
विभागपत्त्रिकाणाम् vibhāgapattrikāṇām
Locative विभागपत्त्रिकायाम् vibhāgapattrikāyām
विभागपत्त्रिकयोः vibhāgapattrikayoḥ
विभागपत्त्रिकासु vibhāgapattrikāsu