| Singular | Dual | Plural |
Nominative |
विभागभाक्
vibhāgabhāk
|
विभागभाजी
vibhāgabhājī
|
विभागभाञ्जि
vibhāgabhāñji
|
Vocative |
विभागभाक्
vibhāgabhāk
|
विभागभाजी
vibhāgabhājī
|
विभागभाञ्जि
vibhāgabhāñji
|
Accusative |
विभागभाक्
vibhāgabhāk
|
विभागभाजी
vibhāgabhājī
|
विभागभाञ्जि
vibhāgabhāñji
|
Instrumental |
विभागभाजा
vibhāgabhājā
|
विभागभाग्भ्याम्
vibhāgabhāgbhyām
|
विभागभाग्भिः
vibhāgabhāgbhiḥ
|
Dative |
विभागभाजे
vibhāgabhāje
|
विभागभाग्भ्याम्
vibhāgabhāgbhyām
|
विभागभाग्भ्यः
vibhāgabhāgbhyaḥ
|
Ablative |
विभागभाजः
vibhāgabhājaḥ
|
विभागभाग्भ्याम्
vibhāgabhāgbhyām
|
विभागभाग्भ्यः
vibhāgabhāgbhyaḥ
|
Genitive |
विभागभाजः
vibhāgabhājaḥ
|
विभागभाजोः
vibhāgabhājoḥ
|
विभागभाजाम्
vibhāgabhājām
|
Locative |
विभागभाजि
vibhāgabhāji
|
विभागभाजोः
vibhāgabhājoḥ
|
विभागभाक्षु
vibhāgabhākṣu
|