| Singular | Dual | Plural |
Nominative |
विभाग्या
vibhāgyā
|
विभाग्ये
vibhāgye
|
विभाग्याः
vibhāgyāḥ
|
Vocative |
विभाग्ये
vibhāgye
|
विभाग्ये
vibhāgye
|
विभाग्याः
vibhāgyāḥ
|
Accusative |
विभाग्याम्
vibhāgyām
|
विभाग्ये
vibhāgye
|
विभाग्याः
vibhāgyāḥ
|
Instrumental |
विभाग्यया
vibhāgyayā
|
विभाग्याभ्याम्
vibhāgyābhyām
|
विभाग्याभिः
vibhāgyābhiḥ
|
Dative |
विभाग्यायै
vibhāgyāyai
|
विभाग्याभ्याम्
vibhāgyābhyām
|
विभाग्याभ्यः
vibhāgyābhyaḥ
|
Ablative |
विभाग्यायाः
vibhāgyāyāḥ
|
विभाग्याभ्याम्
vibhāgyābhyām
|
विभाग्याभ्यः
vibhāgyābhyaḥ
|
Genitive |
विभाग्यायाः
vibhāgyāyāḥ
|
विभाग्ययोः
vibhāgyayoḥ
|
विभाग्यानाम्
vibhāgyānām
|
Locative |
विभाग्यायाम्
vibhāgyāyām
|
विभाग्ययोः
vibhāgyayoḥ
|
विभाग्यासु
vibhāgyāsu
|