Sanskrit tools

Sanskrit declension


Declension of विभाग्या vibhāgyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभाग्या vibhāgyā
विभाग्ये vibhāgye
विभाग्याः vibhāgyāḥ
Vocative विभाग्ये vibhāgye
विभाग्ये vibhāgye
विभाग्याः vibhāgyāḥ
Accusative विभाग्याम् vibhāgyām
विभाग्ये vibhāgye
विभाग्याः vibhāgyāḥ
Instrumental विभाग्यया vibhāgyayā
विभाग्याभ्याम् vibhāgyābhyām
विभाग्याभिः vibhāgyābhiḥ
Dative विभाग्यायै vibhāgyāyai
विभाग्याभ्याम् vibhāgyābhyām
विभाग्याभ्यः vibhāgyābhyaḥ
Ablative विभाग्यायाः vibhāgyāyāḥ
विभाग्याभ्याम् vibhāgyābhyām
विभाग्याभ्यः vibhāgyābhyaḥ
Genitive विभाग्यायाः vibhāgyāyāḥ
विभाग्ययोः vibhāgyayoḥ
विभाग्यानाम् vibhāgyānām
Locative विभाग्यायाम् vibhāgyāyām
विभाग्ययोः vibhāgyayoḥ
विभाग्यासु vibhāgyāsu