Sanskrit tools

Sanskrit declension


Declension of विभाग्य vibhāgya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभाग्यम् vibhāgyam
विभाग्ये vibhāgye
विभाग्यानि vibhāgyāni
Vocative विभाग्य vibhāgya
विभाग्ये vibhāgye
विभाग्यानि vibhāgyāni
Accusative विभाग्यम् vibhāgyam
विभाग्ये vibhāgye
विभाग्यानि vibhāgyāni
Instrumental विभाग्येन vibhāgyena
विभाग्याभ्याम् vibhāgyābhyām
विभाग्यैः vibhāgyaiḥ
Dative विभाग्याय vibhāgyāya
विभाग्याभ्याम् vibhāgyābhyām
विभाग्येभ्यः vibhāgyebhyaḥ
Ablative विभाग्यात् vibhāgyāt
विभाग्याभ्याम् vibhāgyābhyām
विभाग्येभ्यः vibhāgyebhyaḥ
Genitive विभाग्यस्य vibhāgyasya
विभाग्ययोः vibhāgyayoḥ
विभाग्यानाम् vibhāgyānām
Locative विभाग्ये vibhāgye
विभाग्ययोः vibhāgyayoḥ
विभाग्येषु vibhāgyeṣu