Sanskrit tools

Sanskrit declension


Declension of विभाजकीभूत vibhājakībhūta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभाजकीभूतम् vibhājakībhūtam
विभाजकीभूते vibhājakībhūte
विभाजकीभूतानि vibhājakībhūtāni
Vocative विभाजकीभूत vibhājakībhūta
विभाजकीभूते vibhājakībhūte
विभाजकीभूतानि vibhājakībhūtāni
Accusative विभाजकीभूतम् vibhājakībhūtam
विभाजकीभूते vibhājakībhūte
विभाजकीभूतानि vibhājakībhūtāni
Instrumental विभाजकीभूतेन vibhājakībhūtena
विभाजकीभूताभ्याम् vibhājakībhūtābhyām
विभाजकीभूतैः vibhājakībhūtaiḥ
Dative विभाजकीभूताय vibhājakībhūtāya
विभाजकीभूताभ्याम् vibhājakībhūtābhyām
विभाजकीभूतेभ्यः vibhājakībhūtebhyaḥ
Ablative विभाजकीभूतात् vibhājakībhūtāt
विभाजकीभूताभ्याम् vibhājakībhūtābhyām
विभाजकीभूतेभ्यः vibhājakībhūtebhyaḥ
Genitive विभाजकीभूतस्य vibhājakībhūtasya
विभाजकीभूतयोः vibhājakībhūtayoḥ
विभाजकीभूतानाम् vibhājakībhūtānām
Locative विभाजकीभूते vibhājakībhūte
विभाजकीभूतयोः vibhājakībhūtayoḥ
विभाजकीभूतेषु vibhājakībhūteṣu