Sanskrit tools

Sanskrit declension


Declension of विभाजन vibhājana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभाजनम् vibhājanam
विभाजने vibhājane
विभाजनानि vibhājanāni
Vocative विभाजन vibhājana
विभाजने vibhājane
विभाजनानि vibhājanāni
Accusative विभाजनम् vibhājanam
विभाजने vibhājane
विभाजनानि vibhājanāni
Instrumental विभाजनेन vibhājanena
विभाजनाभ्याम् vibhājanābhyām
विभाजनैः vibhājanaiḥ
Dative विभाजनाय vibhājanāya
विभाजनाभ्याम् vibhājanābhyām
विभाजनेभ्यः vibhājanebhyaḥ
Ablative विभाजनात् vibhājanāt
विभाजनाभ्याम् vibhājanābhyām
विभाजनेभ्यः vibhājanebhyaḥ
Genitive विभाजनस्य vibhājanasya
विभाजनयोः vibhājanayoḥ
विभाजनानाम् vibhājanānām
Locative विभाजने vibhājane
विभाजनयोः vibhājanayoḥ
विभाजनेषु vibhājaneṣu