| Singular | Dual | Plural |
Nominative |
विभाजितः
vibhājitaḥ
|
विभाजितौ
vibhājitau
|
विभाजिताः
vibhājitāḥ
|
Vocative |
विभाजित
vibhājita
|
विभाजितौ
vibhājitau
|
विभाजिताः
vibhājitāḥ
|
Accusative |
विभाजितम्
vibhājitam
|
विभाजितौ
vibhājitau
|
विभाजितान्
vibhājitān
|
Instrumental |
विभाजितेन
vibhājitena
|
विभाजिताभ्याम्
vibhājitābhyām
|
विभाजितैः
vibhājitaiḥ
|
Dative |
विभाजिताय
vibhājitāya
|
विभाजिताभ्याम्
vibhājitābhyām
|
विभाजितेभ्यः
vibhājitebhyaḥ
|
Ablative |
विभाजितात्
vibhājitāt
|
विभाजिताभ्याम्
vibhājitābhyām
|
विभाजितेभ्यः
vibhājitebhyaḥ
|
Genitive |
विभाजितस्य
vibhājitasya
|
विभाजितयोः
vibhājitayoḥ
|
विभाजितानाम्
vibhājitānām
|
Locative |
विभाजिते
vibhājite
|
विभाजितयोः
vibhājitayoḥ
|
विभाजितेषु
vibhājiteṣu
|