Sanskrit tools

Sanskrit declension


Declension of विभाजित vibhājita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभाजितम् vibhājitam
विभाजिते vibhājite
विभाजितानि vibhājitāni
Vocative विभाजित vibhājita
विभाजिते vibhājite
विभाजितानि vibhājitāni
Accusative विभाजितम् vibhājitam
विभाजिते vibhājite
विभाजितानि vibhājitāni
Instrumental विभाजितेन vibhājitena
विभाजिताभ्याम् vibhājitābhyām
विभाजितैः vibhājitaiḥ
Dative विभाजिताय vibhājitāya
विभाजिताभ्याम् vibhājitābhyām
विभाजितेभ्यः vibhājitebhyaḥ
Ablative विभाजितात् vibhājitāt
विभाजिताभ्याम् vibhājitābhyām
विभाजितेभ्यः vibhājitebhyaḥ
Genitive विभाजितस्य vibhājitasya
विभाजितयोः vibhājitayoḥ
विभाजितानाम् vibhājitānām
Locative विभाजिते vibhājite
विभाजितयोः vibhājitayoḥ
विभाजितेषु vibhājiteṣu