Sanskrit tools

Sanskrit declension


Declension of विभाज्य vibhājya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभाज्यः vibhājyaḥ
विभाज्यौ vibhājyau
विभाज्याः vibhājyāḥ
Vocative विभाज्य vibhājya
विभाज्यौ vibhājyau
विभाज्याः vibhājyāḥ
Accusative विभाज्यम् vibhājyam
विभाज्यौ vibhājyau
विभाज्यान् vibhājyān
Instrumental विभाज्येन vibhājyena
विभाज्याभ्याम् vibhājyābhyām
विभाज्यैः vibhājyaiḥ
Dative विभाज्याय vibhājyāya
विभाज्याभ्याम् vibhājyābhyām
विभाज्येभ्यः vibhājyebhyaḥ
Ablative विभाज्यात् vibhājyāt
विभाज्याभ्याम् vibhājyābhyām
विभाज्येभ्यः vibhājyebhyaḥ
Genitive विभाज्यस्य vibhājyasya
विभाज्ययोः vibhājyayoḥ
विभाज्यानाम् vibhājyānām
Locative विभाज्ये vibhājye
विभाज्ययोः vibhājyayoḥ
विभाज्येषु vibhājyeṣu