| Singular | Dual | Plural |
Nominative |
विभाज्यः
vibhājyaḥ
|
विभाज्यौ
vibhājyau
|
विभाज्याः
vibhājyāḥ
|
Vocative |
विभाज्य
vibhājya
|
विभाज्यौ
vibhājyau
|
विभाज्याः
vibhājyāḥ
|
Accusative |
विभाज्यम्
vibhājyam
|
विभाज्यौ
vibhājyau
|
विभाज्यान्
vibhājyān
|
Instrumental |
विभाज्येन
vibhājyena
|
विभाज्याभ्याम्
vibhājyābhyām
|
विभाज्यैः
vibhājyaiḥ
|
Dative |
विभाज्याय
vibhājyāya
|
विभाज्याभ्याम्
vibhājyābhyām
|
विभाज्येभ्यः
vibhājyebhyaḥ
|
Ablative |
विभाज्यात्
vibhājyāt
|
विभाज्याभ्याम्
vibhājyābhyām
|
विभाज्येभ्यः
vibhājyebhyaḥ
|
Genitive |
विभाज्यस्य
vibhājyasya
|
विभाज्ययोः
vibhājyayoḥ
|
विभाज्यानाम्
vibhājyānām
|
Locative |
विभाज्ये
vibhājye
|
विभाज्ययोः
vibhājyayoḥ
|
विभाज्येषु
vibhājyeṣu
|