Singular | Dual | Plural | |
Nominative |
विभग्नम्
vibhagnam |
विभग्ने
vibhagne |
विभग्नानि
vibhagnāni |
Vocative |
विभग्न
vibhagna |
विभग्ने
vibhagne |
विभग्नानि
vibhagnāni |
Accusative |
विभग्नम्
vibhagnam |
विभग्ने
vibhagne |
विभग्नानि
vibhagnāni |
Instrumental |
विभग्नेन
vibhagnena |
विभग्नाभ्याम्
vibhagnābhyām |
विभग्नैः
vibhagnaiḥ |
Dative |
विभग्नाय
vibhagnāya |
विभग्नाभ्याम्
vibhagnābhyām |
विभग्नेभ्यः
vibhagnebhyaḥ |
Ablative |
विभग्नात्
vibhagnāt |
विभग्नाभ्याम्
vibhagnābhyām |
विभग्नेभ्यः
vibhagnebhyaḥ |
Genitive |
विभग्नस्य
vibhagnasya |
विभग्नयोः
vibhagnayoḥ |
विभग्नानाम्
vibhagnānām |
Locative |
विभग्ने
vibhagne |
विभग्नयोः
vibhagnayoḥ |
विभग्नेषु
vibhagneṣu |