Sanskrit tools

Sanskrit declension


Declension of विभग्न vibhagna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विभग्नम् vibhagnam
विभग्ने vibhagne
विभग्नानि vibhagnāni
Vocative विभग्न vibhagna
विभग्ने vibhagne
विभग्नानि vibhagnāni
Accusative विभग्नम् vibhagnam
विभग्ने vibhagne
विभग्नानि vibhagnāni
Instrumental विभग्नेन vibhagnena
विभग्नाभ्याम् vibhagnābhyām
विभग्नैः vibhagnaiḥ
Dative विभग्नाय vibhagnāya
विभग्नाभ्याम् vibhagnābhyām
विभग्नेभ्यः vibhagnebhyaḥ
Ablative विभग्नात् vibhagnāt
विभग्नाभ्याम् vibhagnābhyām
विभग्नेभ्यः vibhagnebhyaḥ
Genitive विभग्नस्य vibhagnasya
विभग्नयोः vibhagnayoḥ
विभग्नानाम् vibhagnānām
Locative विभग्ने vibhagne
विभग्नयोः vibhagnayoḥ
विभग्नेषु vibhagneṣu